@001 प्रमाणसिद्धिनामा प्रथम: परिच्छेद: मङ्गलम् विधूतकल्पनाजालगम्भीरोदारमूर्तये । नम: समन्तभद्राय समन्तस्फरणत्विषे ॥1॥ {अनुबन्धचतुष्टयनिरूपणम्} प्राय: प्राकृतसक्तिरप्रतिबलप्रज्ञो जन: केवलम् । नानर्थ्येव सुभाषितै: परिगतो विद्वेष्ट्यपीर्ष्यामलै: | तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम् (pA^Ti^-चेतस्तत:-रा^)| सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥2॥ {प्रमाणलक्षणम्} {1-अविसंवादिज्ञानं प्रमाणम्;} प्रमाणमविसंवादिज्ञानम्; {अविसंवादनशब्दनिरुक्ति:} अर्थक्रियास्थिति: | {अविसंवादनम्;} {शाब्दे ज्ञानेऽपि प्रामाण्यम्} शाब्देऽप्यभिप्रायनिवेदनात् ॥3॥ वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य, नार्थतत्त्वनिबन्धनम् ॥4॥ गृहीतग्रहणान्नेष्टं सांवृतम्, धीप्रमाणता । प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥5॥ विषयाकारभेदाच्च धियोऽधिगमभेदत: | भावादेवास्य तद्भावे; {मीमांसकमतखण्डनम्} स्वरूपस्य स्वतो गति: ॥6॥ प्रामाण्यं व्यवहारेण; {शास्त्रप्रणयनफलम्} शास्त्रं मोहनिवर्तनम् । {2-अज्ञातार्थप्रकाशकं ज्ञानं प्रमाणम्} अज्ञातार्थप्रकाशो वा; @002 {सामान्यज्ञानेऽप्रामाण्यम्} स्वरूपाधिगते: परम् ॥7॥ प्राप्तं सामान्यविज्ञानम्, अविज्ञाते स्वलक्षणे । यज्ज्ञानमित्यभिप्रायात्; स्वलक्षणविचारत: ॥8॥ {भगवति प्रामाण्यम्} तद्वत् प्रमाणं भगवान्; अभूतविनिवृत्तये । भूतोक्ति:; साधनापेक्षा ततो युक्ता प्रमाणता ॥9॥ {ईश्वरादावप्रामाण्यम्} {नित्येऽप्रामाण्यम्} नित्यं प्रमाणं नैवास्ति प्रामाण्यातु; वस्तुसद्गते (pA^Ti^-वस्तुसङ्गते:-रा^ |):॥ ज्ञेयानित्यतया तस्या अध्रौव्यात्; क्रमजन्मनाम् ॥10॥ नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगत: | कथञ्चिन्नोपकार्यत्वात्; {अनित्येऽप्यप्रामाण्यम्} अनित्येऽप्यप्रमाणता ॥11॥ {ईश्वरसाधनदूषणम्} {1-नैयायिकमतखण्डनम्} स्थित्वा प्रवृत्ति:संस्थानविशेषार्थक्रियादिषु । इष्टसिद्धि:; असिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥12॥ सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् । सन्निवेशादि; तद्युक्तं तस्माद् यदनुमीयते ॥13॥ वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिन: | न युक्तानुमिति: पाण्डुद्रव्यादिव (pA^Ti^-पाण्डुद्रव्यादिवद्-रा^| एवमेव टीकायामपि|) हुताशने ॥14॥ अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादे: करणात् सिध्येद् वल्मीकस्यापि तत्कृति: ॥15॥ साध्येनानुगमात् कार्ये सामान्येनापि साधने । सम्बन्धिभेदाद् भेदोक्तिदोष: कार्यसमो मत: ॥16॥ जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् । न युक्तं साधनं गोत्वाद् वागादीनां विषाणिवत् ॥17॥ विवक्षापरतन्त्रत्वान्न (pA^Ti^-तदभावाद्; अर्थ^-रा^ |) शब्दा: सन्ति कुत्र वा । तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति ॥18॥ @003 {2-साङ्ख्यमतखण्डनम्} एतेन कापिलादीनामचैतन्यादि चिन्तितम् । अनित्यादेश्च चैतन्यं मरणात् त्वगपोहत: ॥19॥ वस्तुस्वरूपेऽसिद्धेऽयं न्याय: सिद्धे विशेषणम् । अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वने: ॥20॥ असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिद्ध्यति । औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्त्यादिसाधनम् ॥21॥ तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि । दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धित: ॥22॥ {ईश्वरबाधकं प्रमाणम्} यथा तत् कारणं वस्तु तथैव तदकारणम् । यदा तत् कारणं केन मतं नेष्टमकारणम् ॥23॥ शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धस्य किं स्थाणो: कारणत्वं न कल्प्यते ॥24॥ स्वभावभेदेन विना व्यापारोऽपि न युज्यते । नित्यस्याव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम् ॥25॥ येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थिति:॥26॥ स्वभावपरिणामेन हेतुरंकुरजन्मनि । भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥27॥ यथा विशेषेण विना विषयेन्द्रियसंहति: | बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषत: ॥28॥ पृथक् पृथगशक्तानां स्वभावातिशयेऽसति । संहतावप्यसामर्थ्यं स्यात् सिद्धोऽतिशयस्तत: ॥29॥ तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुण: | संहतौ हेतुता तेषां नेश्वरादेरभेदत: ॥30॥ {1-ज्ञानवत्त्वाद् भगवान् प्रमाणम्} {मीमांसकमतखण्डनम्} प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च । अभावान् नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥31॥ ज्ञानवान् मृग्यते कश्चिद् तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभि: ॥32॥ @004 तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य न: क्वोपयुज्यते ! ॥33॥ {2-हेयोपादेयवेदकत्वादेव भगवान् प्रमाणम्} हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदक: | य: प्रमाणमसाविष्टो न तु सर्वस्य वेदक: ॥34॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे !॥35॥ {3-कारुणिकत्वादपि भगवान् प्रमाणम्} {चार्वाकमतनिरसनपूर्वकं परलोकसाधनम्} साधनं करुणाभ्यासात् सा; बुद्धेर्देहसंश्रयात् । असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधत: ॥36॥ प्राणापानेन्द्रियधियां देहादेव न केवलात् । सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥37॥ अतिप्रसङ्गात्; यद् दृष्टं प्रतिसन्धानशक्तमित् । किमासीत् तस्य यन्नास्ति पश्चाद् येन न सन्धिमत् ॥38॥ न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तव: | संस्वेदजाद्या जायन्ते सर्वं बीजात्मकं तत: ॥39॥ तत् सजात्यनपेक्षाणामक्षादीनां (pA^Ti^-स्वजात्य^-रा^) समुद्भवे । परिणामो यथैकस्य स्यात् सर्वस्याविशेषत: ॥40॥ प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमते:| उपघातोऽस्ति; भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥41॥ तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रित: | कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धित: ॥42॥ यादृश्याक्षेपिका साऽसीत् पश्चादप्यस्तु तादृशी । तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मन: ॥43॥ यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना । तथाप्यन्योऽऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके ॥44॥ {विज्ञानसिद्धि:} नाक्रमात् क्रमिणो भावो नाप्यपेक्षाऽविशेषिण: | क्रमाद् भवन्ती धी: कायात् क्रमन्तस्यापि (pA^Ti^-क्रमं तस्यापि^-रा^|) शंसति ॥45॥ प्रतिक्षणमपूर्वस्य पूर्व: पूर्व: क्षणो भवेत् । तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा ॥46॥ @005 चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतस: | तद्वदप्यर्हतश्चित्तमसन्धानं कुतो मतम् ॥47॥ असिद्धार्थ: प्रमाणेन किं सिद्धान्तोऽनुगम्यते । हेतोर्वैकल्यतस्तच्चेत् किं तदेवाऽत्र नोदितम् ॥48॥ तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् । ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥49॥ अचेतनत्वान्नन्यस्माद्; हेत्वभेदात् सहस्थिति:| अक्षवद् रूपरसवद् अर्थद्वारेण विक्रिया ॥50॥ सत्तोपकारिणी यस्य नित्यं तदनुबन्धत: | स हेतु: सप्तमी तस्मादुत्पादादिति चोच्यते ॥51॥ अस्तूपकारको वापि कदाचिच्चित्तसन्तते: | वह्नयादिवद् घटादीनां विनिवृत्तिर्न तावता ॥52॥ अनिवृत्तिप्रसङ्गश्च देहे तिष्ठति चेतस: | तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत् ॥53॥ प्रेरणाकर्षणे वायो: प्रयत्नेन विना कुत: | निर्ह्रासातिशयापत्तिर्निर्ह्रासातिशयात् तयो:॥54॥ तुल्य: प्रसङ्गोऽपि तयो:; न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यत: कारणमिष्यते ॥55॥ न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि । मृते शमीकृते दोषे पुनरुज्जीवनं भवेत् ॥56॥ निवृत्तेऽप्यनले काष्ठविकाराविनिवृत्तिवत् । तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगत: ॥57॥ अपुनर्भावत: किञ्चिद् विकारजननं क्वचित् । किञ्चिद् विपर्ययादग्निर्यथा काष्ठसुवर्णयो: ॥58॥ आद्यस्याल्पोऽप्यसंहार्य: प्रत्यानेयस्तु यत्कृत:| विकार: स्यात् पुनर्भाव: तस्य हेम्नि खरत्ववत् ॥59॥ दुर्लभत्वात् समाधातुरसाध्यं किञ्चिदीरितम् । आयु:क्षयाद् वा; दोषे तु केवले नास्त्यसाध्यता ॥60॥ मृते विषादिसंहारात् तद्दंशच्छेदतोऽपि वा । विकारहेतोर्विगमे स नोच्छ्वसिति किं पुन: ॥61॥ उपादानाविकारेण नोपादेयस्य विक्रिया । कर्तुं शक्याऽविकारेण मृद: कुण्डादिनो यथा ॥62॥ @006 अविकृत्य हि यद् वस्तु य: पदार्थो विकार्यते । उपादानं न तत् तस्य युक्तं गोगवयादिवत् ॥63॥ चेत:शरीरयोरेवम्, तद्धेतो: कार्यजन्मन: | सहकारात् सहस्थानमग्निताम्रद्रवत्ववत् ॥64॥ अनाश्रयात् सदसतोर्नाश्रय: स्थितिकारणम् । सतश्चेदाश्रयो नास्या: स्थातुरव्यतिरेकत: ॥65॥ व्यतिरेकेऽपि तद्धेतुस्तेन भावस्य किं कृतम् । अविनाशप्रसङ्ग: स नाशहेतोर्मतो यदि ॥66॥ तुल्य: प्रसङ्गस्तत्रापि; किं पुन: स्थितिहेतुना । आ नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता ॥67॥ नाशस्य; सत्यबाधोऽसाविति किं स्थितिहेतुना । यथा जलादेराधार इति चेत् तुल्यमत्र च ॥68॥ प्रतिक्षणविनाशे हि भावानां भावसन्तते:| तथोत्पत्ते: सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥69॥ स्यादाधारो जलादीनां गमनप्रतिबन्धत: | अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥70॥ एतेन समवायश्च समवायि च कारणम् । व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात् ॥71॥ परतो भावनाशश्चेत् तस्य किं स्थितिहेतुना । स विनश्येद् विनाऽप्यन्यैरशक्ता: स्थितिहेतव: ॥72॥ स्थितिमान् नाश्रय: सर्व: सर्वोत्पत्तौ च साश्रय: | तस्मात् सर्वस्य भावस्य न विनाश: कदाचन ॥73॥ स्वयं विनश्वरात्मा चेत् तस्य क: स्थापक: पर । स्वयं न नश्वरात्मा चेत् तस्य क: स्थापक: पर: ॥74॥ बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि । प्रज्ञादेर्भवतो देहनिर्ह्रासातिशयौ विना ॥75॥ इदं दीपप्रभादीनामाश्रितानां न विद्यते । स्यात् ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिणि ॥76॥ रागादिवृद्धि: पुष्ट्यादे: कदाचित् सुखदु:खजा । तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधे: ॥77॥ एतेन सन्निपातादे: स्मृतिभ्रंशादयो गता: | विकारयति धीरेव ह्यन्तर्थविशेषजा ॥78॥ @007 शार्दूलशोणितादीनां सन्तानातिशये क्वचित् । मोहादय: सम्भवन्ति श्रवणेक्षणतो यथा ॥79॥ तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥80॥ यथा श्रुतादिसंस्कार: कृतश्चेतसि चेतसि । कालेन व्यज्यतेऽभेदात् स्याद् देहेऽपि ततो गुण: ॥81॥ {पुनर्जन्मसिद्धि:} अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रह: | आत्मस्नेहवतो दु:खसुखत्यागाप्तिवाञ्छया ॥82॥ दु:खे विपर्यासमति: तृष्णा चाऽऽबन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥83॥ गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् । अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा ॥84॥ तनुत्वान्मूर्तमपि तु किञ्चित् क्वचिदशक्तिमत् । जलवत् सूतवद्धेम्नि नादृष्टेनासदेव वा ॥85॥ पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिन: | एकस्मिन् कर्मणोऽयोगात् स्यात् पृथक् सिद्धिरन्यथा ॥86॥ एकस्य चावृतौ सर्वस्यावृति स्यादनावृतौ । दृश्येत रक्ते चैकस्मिन् रागोऽरक्तस्य वाऽगति:॥87॥ नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत् । अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति ॥88॥ अविशेष:; विशिष्टानामैन्द्रियत्वमतोऽनणु: | एतेनावरणादीनामभावश्च निराकृत: ॥89॥ कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा । दृश्यम् ? पृथगशक्तानामक्षादीनां गति: कथम् ॥90॥ संयोगाच्चेत्; समानोऽत्र प्रसङ्गो हेमसूतयो: | दृश्य: संयोग इति चेत् कुतोऽदृश्याश्रये गति:! ॥91॥ रसरूपादियोगश्च संयोग उपचारत: | इष्टश्चेद् बुद्धिभेदोऽस्तु पंक्तिदीर्घेति वा कथम् ! ॥92॥ संख्यासंयोगकर्मादेरपि तद्वत् स्वरूपत: | अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥93॥ शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा । @008 गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥94॥ मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धन: | स एव सर्वभावेषु हेतु: किं नेष्यते तयो: ॥95॥ उपचारो न सर्वत्र यदि भिन्नविशेषणम् । मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् !॥96॥ अनर्थान्तरहेतुत्वेऽप्यपर्याय: सितादिषु । संख्यादियोगिन: शब्दास्तत्राप्यर्थान्तरं यदि ॥97॥ गुणद्रव्याविशेष: स्याद् भिन्नो व्यावृत्तिभेदत: | स्यादनर्थान्तरार्थत्वेऽप्यकर्माद्रव्यशब्दवत् ॥98॥ व्यतिरेकीव यच्चापि सूच्यते भाववाचिभि: | संख्यादितद्वत: शब्दैस्तद्धर्मान्तरभेदकम् ॥99॥ श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा । भिन्नं धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित् ॥100॥ युक्ताङ्गुलीति सर्वेषामाक्षेपाद् धर्मिवाचिनी । ख्यातैकार्थाभिधानेऽपि तथा विहितसंस्थिति: ॥101॥ रूपादिशक्तिभेदानामनाक्षेपेण वर्त्तते । तत्समानफलाऽहेतुव्यवच्छेदे घटश्रुति: ॥102॥ अतो न रूपं घट इत्येकाधिकरणा श्रुति: | भेदोऽयमीदृशो जातिसमुदायाभिधायिनो: ॥103॥ रूपादयो घटस्येति तत्सामान्योपसर्जना:| तच्छक्तिभेदा: ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया ॥104॥ हेतुत्वे च समस्तानामेकाङ्गविकलेऽपि न । प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भव: ॥105॥ नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ । एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधे:॥106॥ नानेकहेतुरिति चेन्नाविशेषात् क्रमादपि । नैकप्राणेऽप्यनेकार्थग्रहणान्नियमस्तत: ॥107॥ एकयाऽनेकविज्ञाने बुद्ध्याऽस्तु सकृदेव तत् । अविरोधात्; क्रमेणापि मा भूत् तदविशेषत: ॥108॥ बहव: क्षणिका: प्राणा अस्वजातीयकालिका: | तादृशामेव चित्तानां कल्प्यते यदि कारणम् ॥109॥ क्रमवन्त: कथं ते स्यु: क्रमवद्धेतुना विना । @009 पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भव: ॥110॥ तद्धेतुस्तादृशो नास्ति सति वाऽनेकता ध्रुवम् । प्राणानां भिन्नदेशत्वात् सकृज्जन्म धियामत: ॥111॥ यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम् । एकस्यापि न वैकल्ये स्यान्मन्दश्वसितादिषु ॥112॥ अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद् विशिष्टता । न हि तत् तस्य कार्यं यद् यस्य (pA^Ti^ -तस्य-रा^) भेदान्न भिद्यते ॥113॥ विज्ञानं शक्तिनियमादेकमेकस्य कारणम् । अन्यार्थासक्तिविगुणे ज्ञाने नार्थान्तराग्रहात् ॥114॥ {कर्मसिद्धि:} शरीरात् सकृदुत्पन्ना धी: स्वजात्या नियम्यते । परतश्चेत् समर्थस्य देहस्य विरति: कुत: ॥115॥ अनाश्रयान्निवृत्ते स्याच्छरीरे चेतस: स्थिति:| केवलस्येति चेच्चित्तसन्तानस्थितिकारणम् ॥116॥ तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति । हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥117॥ तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् । अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत् ॥118॥ दृष्टा च शक्ति: पूर्वेषामिन्द्रियाणां स्वजातिषु । विकारदर्शनात् सिद्धमपरापरजन्म च ॥119॥ शरीराद् यदि तज्जन्म प्रसङ्ग: पूर्ववद् भवेत् । चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च ॥120॥ तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् । असन्धिरीदृशं तेन शेषवत् साधनं मतम् ॥121॥ अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत् । स्वभावातिक्रमो मा भूदिति चेद्; आहित: स चेत् ॥122॥ पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिराश्रय: | विशेषो नैव वर्धेत स्वभावश्च न तादृश: ॥123॥ तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति । साधनानामसामर्थ्यान्नित्यं चानाश्रयस्थिते:॥124॥ विशेषस्यास्वभावत्वाद् वृद्धावप्याहितो (pA^Ti^-वप्याहिता-रा^) यदा । नापेक्षेत पुनर्यत्नं यत्नोऽन्य: स्याद् विशेषकृत् ॥125॥ @010 काष्ठपारदहेमादेरग्न्यादेरिव चेतस: | अभ्यासजा: प्रवर्त्तन्ते स्वरसेन कृपादय: ॥126॥ तस्मात् स तेषामुत्पन्न: स्वभावो जायते गुण:| तदुत्तरोत्तरो यत्नो विशेषस्य विधायक: ॥127॥ यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धय: | कृपादिबुद्धयस्तासां सत्यभ्यासे कुत: स्थिति: ! ॥128॥ न चैवं लङ्घनादेव लङ्घनं बलयत्नयो:| तद्धेत्वो: स्थितशक्तितवाल्लङ्घनस्य स्थितात्मता ॥129॥ तस्यादौ देहवैगुण्यात् पश्चाद्वदविलङ्घनम् । शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थिति: ॥130॥ कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् । विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम् ॥131॥ तथा हि मूलमभ्यास: पूर्व: पूर्व: परस्य तु । कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥132॥ कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत् । निष्पन्न: (pA^Ti^-निष्पन्नकरुणोत्कर्षपरदु:खक्षमेरित:-रा^|) करुणोत्कर्ष: परदु:खाक्षमेरित: (pA^Ti^-निष्पन्नकरुणोत्कर्षपरदु:खक्षमेरित:-रा^|) ॥133॥ {4-शास्तृत्वाच्च भगवान् प्रमाणम्} {शास्तृत्वपदनिर्वचनम्} दयावान् दु:खहानार्थमुपायेष्वभियुज्यते । परोक्षोपेयद्धेतोस्तदाख्यानं हि दुष्करम् ॥134॥ {दु:खहेतुपरीक्षा} युक्त्यागमाभ्यां विमृशन् दु:खहेतुं परीक्षते । तस्यानित्यादिरूपं च दु:खस्यैव विशेषणइ: ॥135॥ यतस्तथा स्थिते हेतौ निवृत्तिर्नेति पश्यति । फलस्य हेतोर्हानार्थं तद्विपक्षं परीक्षते ॥136॥ साध्यते तद्विपक्षोऽपि हेतो रूपावबोधत: | आत्मात्मीयग्रहकृत: स्नेह: संस्कारगोचर: ॥137॥ हेतुर्विरोधि नैरात्म्यदर्शनं तस्य बाधकम् । बहुशो बहुधोपायं कालेन बहुनास्य च ॥138॥ गच्छन्त्यभ्यस्यतस्तत्र गुणदोषा: प्रकाशताम् । बुद्धेश्च पाटवाद्धेतोर्वासनात: प्रहीयते ॥139॥ @011 {प्रत्येकबुद्धादिभ्यो बुद्धस्य वैशिष्ट्यम्} परार्थवृत्ते: खङ्गादेर्विशेषोऽयं महामुने:| उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् ॥140॥ निष्पत्ते: प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् । {5-सुगतत्वाद् भगवान् प्रमाणम्} {त्रिगुणं सुगतत्वम्} हेतो: प्रहाणं त्रिगुणं सुगतत्वमनि:श्रयात् ॥141॥ दु:खस्य शस्तं नैरात्म्यदृटेश्च (pA^Ti^-दृष्टेस्तद्यक्ति^-पाठा^) युक्तितोऽपि (pA^Ti^-दृष्टेस्तद्यक्ति^-पाठा^) वा । पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥142॥ आत्मदर्शनबीजस्य हानादपुनरागम: | तद्भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम् ॥143॥ कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा । अशेषहानमभ्यासाद्; {सर्वज्ञबाधने जैमिनीयमतम्} उक्त्यादेर्दोषसंक्षय: ॥144॥ नेत्येके; {तत्प्रतिवचनम्} व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यत: | अक्षयित्वं च दोषाणां नित्यत्वादनुपायत: ॥145॥ उपायस्यापरिज्ञानादपि (pA^Ti^-परिज्ञानादिति-पाठा^) वा परिकल्पयेत् । हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासत: क्षयात् ॥146॥ हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते । {6- तायित्वाद् भगवान् प्रमाणम्} ताय: स्वदृष्टमार्गोक्ति:, वैफल्याद् वक्ति नानृतम् ॥147॥ दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगत: | तस्मात् (pA^Ti^-तत:-पाठा^) प्रमाणम्; तायो वा चतु:सत्यप्रकाशनम् ॥148॥ {चतुरार्यसत्यनिरूपणम्} {1-दु:खसत्यम्} दु:खं संसारिण: स्कन्धा:; रागादे: पाटवेक्षणात् । अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधत: ॥149॥ व्यभिचारान्न वातादिधर्म: प्रकृतिसङ्करात् । अदोषश्च तदन्योऽपि धर्म: किं तस्य नेक्ष्यते ॥150॥ @012 न सर्वधर्म: सर्वेषां समरागप्रसङ्गत: | रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम् ॥151॥ आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् । विशेषेऽपि च दोषाणामविशेषाद्; असिद्धता ॥152॥ न विकाराद् विकारेण सर्वेषाम्, न च सर्वजा:| कारणे वर्धमाने च कार्यहानिर्न युज्यते ॥153॥ तापादिष्विव; रागादेर्विकारोऽपि सुखादिज: | वैषम्यजेन दु:खेन रागस्यानुद्भवो यदि ॥154॥ वाच्यं केनोद्भव: साम्यान्मदवृद्धि: स्मरस्तत: | रागी विषमदोषोऽपि दृष्ट: साम्येऽपि नापर: ॥155॥ क्षयादसृक्स्रुतोऽप्यन्ये; नैकस्त्रीनियतो मद: | तेनैकस्यां न तीव्र: स्याद्, अङ्गं रूपाद्यपीति चेत् ॥156॥ न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् । अगुणग्राहिणोऽपि स्यात्; अङ्गं सोऽपि गुणग्रह: ॥157॥ यदि सर्वो गुणग्राही स्याद्, हेतोरविशेषत: | यदवस्थो मतो रागी न द्वेषी स्याच्च तादृश: ॥158॥ तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते । सजातिवासनाभेदप्रतिबद्धप्रवृत्तय: ॥159॥ यस्य रागादयस्तस्य नैते दोषा: प्रसङ्गिन: | एतेन भूतधर्मत्वं निषिद्धम्; नि:श्रयस्य च ॥160॥ निषेधान्न पृथिव्यादिनि:श्रिता धवलादय: | तदुपादाय शब्दश्च हेत्वर्थ: स्वाश्रयेण च ॥161॥ अविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा । मदादिशक्तेरिव चेद् विनिर्भाग:; न वस्तुन:॥162॥ शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितमाश्रये । तिष्ठत्यविकले याति, तत्तुल्यं चेन्न भेदत: ॥163॥ भूतचेतनयो:; भिन्नप्रतिभासावबोधत: | आविकारञ्च कायस्य तुल्यरूपं भवेन्मन: ॥164॥ रूपादिवत्; विकल्पस्य कैवार्थपरतन्त्रता । अनपेक्ष्य यदा कायं वासनाबोधकारणम् ॥165॥ ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चन । अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति ॥166॥ @013 विज्ञानशक्तिसम्बन्धादिष्टं चेत् सर्ववस्तुन: | एतत् सांख्यपशो: कोऽन्य: सलज्जो वक्तुमीहते ॥167॥ अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् । यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते ॥168॥ शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् । रागाद्यनियमोऽपूर्वप्रादुर्भावे प्रसज्यते ॥169॥ भूतात्मताऽनतिक्रान्त: सर्वो रागादिमान् यदि । सर्व: समानराग: स्याद् भूतातिशयतो न चेत् ॥170॥ भूतानां प्राणिताऽभेदेऽप्ययं भेदो यदाश्रय: | तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत् ॥171॥ न चेद् भेदेऽपि रागादिहेतुतुल्यात्मताक्षय: | सर्वत्र राग: सदृश: स्याद्धेतोस्सदृशात्मन: ॥172॥ न हि गोप्रत्ययस्यास्ति समानात्मभुव: क्वचित् । तारतम्यं पृथिव्यादौ प्राणितादेरिहापि वा ॥173॥ औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्नि: कदाचन । तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधत: ॥174॥ तारतम्यानुभविनो यस्यान्यस्य सतो गुणा:| ते क्वचित् प्रतिहन्यन्ते तद्भेदे धवलादिवत् ॥175॥ रूपादिवन्न नियमस्तेषां भूताविभागत: | तत् तुल्यं चेन्न रागादे: सहोत्पत्तिप्रसङ्गत: ॥176॥ विकल्प्यविषयत्वाच्च विषया न नियामका:| सभागहेतुविरहाद् रागादेर्नियमो न वा ॥177॥ सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधे: | {दु:खसत्यस्य चतुराकारत्वम्} कदाचिदुपलम्भात् तदध्रुवं दोषनि:श्रयात् ॥178॥ दु:खं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् । नाकारणमधिष्ठाता नित्यं वा कारणं (pA^Ti^-जनकं-पाठा^) कथम् ॥179॥ तस्मादनेकमेकस्माद् भिन्नकालं न जायते । कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ॥180॥ हेत्वन्तरानुमानं स्यान्नैतन् नित्येषु विद्यते । {2-चतुराकारं समुदयसत्यम्} कादाचित्कतया सिद्धा दु:खस्यास्य सहेतुता ॥181॥ @014 नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यनपेक्षणात् (pA^Ti^-हेतोरन्यानपे^-पाठा^) {स्वभाववादखण्डनम्} 'तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥182॥ तथाऽकारणमेतत् syAd’iti केचित् प्रचक्षते । सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया ॥183॥ तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते । स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता ॥184॥ नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भव: | असामर्थ्यादतो हेतुर्भववाञ्छा; परिग्रह: ॥185॥ यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् । सा भवेच्छाप्त्यनाप्तीच्छो: प्रवृत्ति: सुखदु:खयो: ॥186॥ यतोऽपि प्राणिन: कामविभवेच्छे च ते मते । सर्वत्र चात्मस्नेहस्य हेतुत्वात् सम्प्रवर्तते ॥187॥ असुखे सुखसंज्ञस्य; तस्मात् तृष्णा भवाश्रय: | विरक्तजन्मादृष्टेरित्याचार्या: सम्प्रचक्षते ॥188॥ अदेहरागादृष्टेश्च देहाद् रागसमुद्भव: | निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥189॥ इमां तु युक्तिमन्विच्छन् बाधते स्वमतं स्वयम् । जन्मना सहभावश्चेत् जातानां रागदर्शनात् ॥190॥ सभागजाते: प्राक् सिद्धि:; कारणत्वेऽपि नोदितम् । अज्ञानम्, उक्ता तृष्णैव सन्तानप्रेरणाद् भवे ॥191॥ आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात् । तदनात्यन्तिकं हेतो: प्रतिबन्धादिसम्भवात् ॥192॥ {चतुराकारं निरोधसत्यम्} संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धित: | यावच्चात्मनि (pA^Ti^-यावदात्मवि-पाठा^) न प्रेम्णो हानि: स परितस्यति ॥193॥ तावद् दु:खितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि ॥194॥ अवस्था वीतरागाणं दयया कर्मणाऽपि वा । आक्षिप्तेऽविनिवृत्तीष्टे:; सहकारिक्षयादलम् ॥195॥ नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् । दु:खज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥196॥ @015 वस्तुधर्मो दयोत्पत्तिर्न सा सत्त्वानुरोधिनी । आत्मान्तरसमारोपाद् रागो धर्मेऽतदात्मके ॥197॥ दु:खसन्तानसंस्पर्शमात्रेणैवं दयोदय: | मोहश्च मूलं दोषाणां स च सत्त्वग्रह;: विना ॥198॥ तेनाद्यहेतौ न द्वेषो, न दोषोऽत: कृपा मता । नामुक्ति: पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धित: ॥199॥ अक्षीणशक्ति: संस्कारो येषां तिष्ठन्ति तेऽनघा:| मन्दत्वात् करुणायाश्च न यत्न: स्थापने महान् ॥200॥ तिष्ठन्त्येव पराधीना येषां तु महती कृपा । सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ॥201॥ मार्गे चेत् सहजाहानेर्न हानौ वा भव: कुत: | सुखी भवेयं दु:खी वा मा भूवमिति तृष्यत:॥202॥ यैवाऽहमिति धी: सैव सहजं सत्त्वदर्शनम् । न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥203॥ न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति । दु:खस्योत्पादहेतुत्वं बन्ध:, नित्यस्य तत् कुत: ॥204॥ अदु:खोत्पादहेतुत्वं मोक्ष:, नित्यस्य तत् कुत: | अनित्यत्वेन योऽवाच्य: स हेतुर्न हि कस्यचित् ॥205॥ बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन । नित्यं तमाहुर्विद्वांसो य: स्वभावो न नश्यति ॥206॥ त्यक्त्वेमां ह्रेपणीं दृष्टिमतोऽनित्य: स उच्यताम् । {चतुराकारं मार्गसत्यम्} उक्तो मार्ग:, तदभ्यासादाश्रय: परिवर्त्तते ॥207॥ सात्म्येऽपि दोषभावश्चेन्मार्गवत्, नाविभुत्वत: | विषयग्रहणं धर्मो विज्ञानस्य यथास्ति स: ॥208॥ गृह्यते सोऽस्य जनको विद्यमानात्मनेति च । एषा प्रकृतिरस्यास्तन्निमित्तान्तरत: स्खलत् ॥209॥ व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मला: ॥210॥ तत्प्रागप्यसमर्थानां पश्चाच्छक्ति: क्व तन्मये । नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ॥211॥ बाधकोत्पत्तिसामर्थ्यगर्भे शक्तोऽपि वस्तुनि । @016 निरुपद्रवभूतार्थस्वभावस्य विपर्ययै:॥212॥ न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपातत: | आत्मग्रहैकयोनित्वात्, कार्यकारणभावत: ॥213॥ रागप्रतिघयोर्बाधा भेदेऽपि न परस्परम् । मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रह:॥214॥ तन्मूलाश्च मला: सर्वे; स च सत्कायदर्शनम् । विद्याया: प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धित ॥215॥ मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमतम् । व्याख्येयोऽत्र विरोधो य:; तद्विरोधाच्च तन्मयै: ॥216॥ विरोध: शून्यतादृष्टे: सर्वदोषै: प्रसिध्यति । नाक्षय: प्राणिधर्मत्वाद् रूपादिवदसिद्धित: ॥217॥ सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि (pA^Ti^-त्यागसंसर्जनादपि-पाठा^) | न काठिन्यवदुत्पत्ति: पुनर्दोषविरोधिन: ॥218॥ सात्मत्वेनानपायत्वात् अनेकान्ताञ्च भस्मवत् । य: पश्यत्यात्मानं तत्रास्याहमिति शाश्वत: स्नेह: ॥219॥ स्नेहात् सुखेषु तृष्यति, तृष्णा दोषांस्तिरस्कुरुते (pA^Ti^-दोषास्थिरीकुरुते-पाठा^) | गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते ॥220॥ तेनात्माभिनिवेशो यावत् तावत् स संसारे । आत्मनि सति परसंज्ञा, स्वपरविभागात् परिग्रहद्वेषौ ॥221॥ अनयो: सम्प्रतिबद्धा: सर्वे दोषा: प्रजायन्ते । नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥222॥ न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम् । स्नेह: सदोष इति चेत् तत: किं तस्य वर्जनम् ॥223॥ अदूषितेऽस्य विषये न शक्यं तस्य वर्जनम् । प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धिन: ॥224॥ तयोरदृष्टिर्विषये; न तु बाह्येषु य: क्रम: | न हि स्नेहगुणात् स्नेह: किन्त्वर्थगुणदर्शनात् ॥225॥ कारणेऽविकले तस्मिन् कार्यं केन निवार्यते । का वा सदोषता दृष्टा स्नेहे दु:खसमाश्रय:॥226॥ तथापि न विरागोऽत्र स्वत्वदृष्टेर्यथात्मनि । न तैर्विना दु:खहेतुरात्मा चेत् तेऽपि तादृशा: ॥227॥ निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्तत: | @017 दु:खभावनया स्याच्चेदहिदष्टाङ्गहानिवत् ॥228॥ आत्मीयबुद्धिहान्याऽत्र त्यागो न तु विपर्यये । उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु ॥229॥ स्वत्वधी: केन वार्येत वैराग्यं तत्र तत् कुत: | प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥230॥ च्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा । समवायादिसम्बन्धजनिता तत्र हि स्वधी: ॥231॥ स तथैवेति सा दोषदृष्टावपि न हीयते । समवायाद्यभावेऽपि सर्वत्रास्त्युपकारिता ॥232॥ दु:खोपकारान्न भवेदंगुल्यामिव चेत् स्वधी:| न ह्येकान्तेन तद् दु:खं भूयसा सविषान्नवत् ॥233॥ विशिष्टसुखसङ्गात् स्यात् तद्विरुद्धे विरागिता । किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया ॥234॥ नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते । अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥235॥ यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति । निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥236॥ इच्छेत् प्रेम कथम्; प्रेम्ण: प्रकृतिर्न हि तादृशी । सर्वथात्मग्रह: स्नेहमात्मनि द्रढयत्यलम् ॥237॥ आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम् । यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥238॥ वृत्तिमान् प्रतिबध्नाति, तद्दोषान् संवृणोति च । आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥239॥ त्यजत्यसौ यथात्मानं व्यर्थाऽतो दु:खभावना । दु:खभावनयाऽप्येष दु:खमेव विभावयेत् ॥240॥ प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् । यद्यप्येकत्र दोषेण तत्क्षणं चलिता मति: ॥241॥ विरक्तो नैव तत्रापि कामीव वनितान्तरे । त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी ॥242॥ सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे । निर्दोषविषय: स्नेहो निर्दोष: साधनानि च ॥243॥ एतावदेव च जगत् क्वेदानीं स विरज्यते । @018 सदोषताऽपि चेत् तस्य, तत्रात्मन्यपि सा समा ॥244॥ तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते । गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥245॥ स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् । दोषवत्यपि सद्भावात् स्वभावाद् गुणवत्यपि ॥246॥ अन्यत्रात्मीयतायां वा व्यतीतादौ विहानित: | तत एव च नात्मीयबुद्धेरपि गुणेक्षणम् ॥247॥ कारणम्; हीयते सापि तस्मान्नागुणदर्शनात् । अपि चासद्गुणारोप: स्नेहात् तत्र हि दृश्यते ॥248॥ तस्मात् तत्कारणाबाधी विविधस्तं बाधते कथम् । परापरप्रार्थनातो विनाशोत्पादबुद्धित: ॥249॥ इन्द्रियादौ पृथग्भूतमात्मानं वेत्त्ययं जन: | तस्मान्नैकत्वदृष्ट्यापि स्नेह: स्निह्यन् स आत्मनि ॥250॥ उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते । प्रत्युत्पन्नात् तु यो दु:खान्निर्वेदो द्वेष ईदृश: ॥251॥ न वैराग्यम्; तदाप्यस्य स्नेहोऽवस्थान्तरेषणात् । द्वेषस्य दु:खयोनित्वात् स तावन्मात्रसंस्थिति: ॥252॥ तस्मिन् निवृत्ते प्रकृतिं स्वामेव भजते पुन: | औदासीन्यं तु सर्वत्र त्यागोपादानहानित: ॥253॥ वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते । संस्कारदु:खतां मत्वा कथिता दु:खभावना ॥254॥ सा च न: प्रत्ययोत्पत्ति: सा नैरात्म्यदृगाश्रय: | मुक्तिस्तु शून्यतादृष्टेस्तदर्था: शेषभावना: ॥255॥ अनित्यात् प्राह तेनैव दु:खं दु:खान्निरात्मताम् । अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रित: ॥256॥ सोऽमुक्त: क्लेशकर्मभ्यां संसारी नाम तादृश: | आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते ॥257॥ आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् । तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥258॥ उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षव: | आगमस्य तथाभावनिबन्धनमपश्यताम् ॥259॥ मुक्तिमागममात्रेण वदन्न परितोषकृद् । @019 {मोक्षे दीक्षाविधिरकिञ्चित्कर:} नालं बीजादिसंसिद्धो विधि: पुंसामजन्मने ॥260॥ तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गत: | प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतम् ॥261॥ मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तित: | मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥262॥ हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते । तयोरेव हि सामर्थ्यं जातौ तन्मात्रभावत: ॥263॥ ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम् । `गतिप्रतीत्यो: करणान्याश्रयास्तान्यदृष्टत: ॥264॥ अदृष्टनाशादगति: तत्संस्कारो न चेतना’ ? सामर्थ्यं करणोत्पत्तेर्भावाभावानुवृत्तित: ॥265॥ दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम् । धारणप्रेरणक्षोभनिरोधाश्चेतनावशा:॥266॥ न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् । अथ बुद्धेस्तदाभावान्न स्यु: सन्धीयते मलै: ॥267॥ बुद्धेस्तेषामसामर्थ्ये जीवतोऽपि स्युरक्षमा: | निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयो: ॥268॥ दोषा: स्वबीजसन्ताना दीक्षितेऽप्यनिवारिता: | नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते ॥269॥ क्रियायामक्रियायाञ्च क्रिययो: सदृशात्मन: | ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयो: ॥270॥ कर्तृभोक्तृत्वहानि: स्यात् सामर्थ्यं च न सिध्यति । अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधका: ॥271॥ अस्मृते:; कस्यचित् तेन ह्यनुभूते: स्मृतोद्भव: | स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये ॥272॥ अभूतान् षोडशाकारान् आरोप्य परितृष्यति । {नैरात्म्यदृष्टिस्तृष्णाक्षये हेतु:} तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥273॥ हन्ति सानुचरां तृष्णां सम्यग्दृष्टि: सुभाविता । त्रिहेतोर्नोद्भव: कर्मदेहयो: स्थितयोरपि ॥274॥ एकाभावाद् विना बीजं नांकुरस्येव सम्भव: | @020 असम्भवाद् विपक्षस्य न हानि: कर्मदेहयो:॥275॥ अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् । द्वयक्षयार्थं यत्ने च व्यर्थ: कर्मक्षये श्रम:॥276॥ फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते । कर्मणां तापसंक्लेशात् नैकरूपात् तत: क्षय: ॥277॥ फलं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत् । अथापि तपस: शक्त्या शक्तिसङ्करसंक्षयै: ॥278॥ क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशत: | यदीष्टमपरं क्लेशात् तत् तप: क्लेश एव चेत् ॥279॥ तत् कर्मफलमित्यस्मान्न शक्ते: सङ्करादिकम् । उत्पित्सुदोषनिर्घाताद् येऽपि दोषविरोधिन: ॥280॥ तज्जे कर्मणि शक्ता: स्यु: कृतिहानि: कथं भवेत् । दोषा न कर्मणो दुष्ट: करोति न विपर्ययात् ॥281॥ मिथ्याविकल्पेन विना नाभिलाष: सुखादपि । तायात् तत्त्वस्थिराशेषज्ञानसाधनम् ॥282॥ बोधार्थत्वाद् गमे:; बाह्यशैक्षाशैक्षाधिकस्तत: | परार्थज्ञानघटनं तस्मात् तच्छासनं तत: ॥283॥ दयापरार्थतन्त्रत्वम्; सिद्धार्थस्याविरामत:| दयया श्रेय आचष्टे; ज्ञानात् सत्यं ससाधनम् ॥284॥ तच्चाभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता । {7-संवादकत्वाद् भगवान् प्रमाणम्} उपदेशतथाभावस्तुतिस्तदुपदेशत: ॥285॥ प्रमाणतत्त्वसिद्ध्यर्थम्; अनुमानेऽप्यवारणात् । प्रयोगदर्शनाद् वाऽस्य; 'यत् किञ्चिदुदयात्मकम् ॥286॥ निरोधधर्मकं सर्वं तद्' इत्यादावनेकधा । अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् ॥ व्याप्तिप्रदर्शनाद्धेतो: साध्येनोक्तञ्च तत् स्फुटम् ॥287॥ @021 प्रत्यक्षनामा द्वितीय: परिच्छेद: {प्रमाणस्य द्वैविध्यप्रदर्शनपूर्वकं} तत्र संख्याविप्रतिपत्तिनिराकरणम् मानं द्विविधं विषयद्वैविध्यात्; शक्त्यक्तित: | अर्थक्रियायाम्; केशादिर्नार्थोऽनर्थाधिमोक्षत: ॥1॥ सदृशासदृशत्वाच्च विषयाविषयत्वत: | शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वत: (pA^Ti^-धी:^सदसत्वत:-रा^) ॥12॥ {सत्यद्वयविचार:} अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तम्; ते स्वसामान्यलक्षणे ॥3॥ {सामान्यतत्कल्पनानिरास:} अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु । दृष्टा शक्ति:; मता सा चेत् संवृत्याऽस्तु यथा तथा ॥4॥ {सामान्यविचार:} सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयो:| सामान्यलक्षणेऽदृष्टे: चक्षूरुपादिबुद्धिवत् ॥5॥ एतेन समयाभोगाद्यन्तरङ्गानुरोधत: | घटोत्क्षेपणसामान्यसंख्यादिषु धियो गता: ॥6॥ केशादयो न सामान्यमनर्थाभिनिवेशत: | ज्ञेयत्वेन ग्रहाद् दोषो नाभावेषु प्रसज्यते ॥7॥ तेषामपि तथाभावेऽप्रतिषेधात्; स्फुटाभता । ज्ञानरूपतयार्थत्वात्; केशादीति मति: पुन: ॥8॥ सामान्यविषया; केशप्रतिभासमनर्थकम् । ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ?॥9॥ तथेष्टत्वाददोष:; अर्थरूपत्वेन समानता । सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥10॥ न तद् वस्त्वभिधेयत्वात् साफल्यादक्षसंहते: | नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि ॥11॥ असम्बन्धिनि नामादावर्थे स्यादप्रवर्त्तनम् । सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा ॥12॥ @022 देशभ्रान्तिश्च, न ज्ञाने तुल्यमुत्पत्तितो धिय: | तथाविधाया:; अन्यत्र तत्रानुपगमाद् धिय: ॥13॥ बाह्यार्थप्रतिभासाया उपाये वाऽप्रमाणता । विज्ञानव्यतिरिक्तस्य; व्यतिरेकाप्रसिद्धित: ॥14॥ सर्वज्ञानार्थवत्त्वाच्चेत् स्वप्नादावन्यथेक्षणात् । अयुक्तम्, न च संस्कारान्नीलादिप्रतिभासत: ॥15॥ नीलाद्यप्रतिघातान्न; ज्ञानं तद् योग्यदेशकै: | अज्ञातस्य स्वयं ज्ञानात्, नामाद्येतेन वर्णितम् ॥16॥ सैवेष्टार्थवती केन चक्षुरादिमति: स्मृता । अर्थसामर्थ्यदृष्टेश्चेदन्यत् प्राप्तमनर्थकम् ॥17॥ अप्रवृत्तिरसम्बन्धेऽप्यर्थसम्बन्धवद् यदि । अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥18॥ सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि । तन्न केवलसामान्याग्रहणाद् ग्रहणेऽपि वा ॥19॥ अतत्समानताव्यक्ती तेन नित्योपलम्भनम् । नित्यत्वाच्च यदि व्यक्तिर्व्यक्ते: प्रत्यक्षतां प्रति ॥20॥ आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥21॥ तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षम: ! ॥22॥ तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते । नीलाद्याकारलेशो य: स तस्मिन् केन निर्मित:॥23॥ प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् । सैवैकरूपाच्छब्दादेर्भिन्नाभासा मति: कुत: ॥24॥ न जातिर्जातिमद् व्यक्तिरूपं येनापराश्रयम् । सिद्धम्; पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥25॥ निष्पत्तेरपराधीनमपि कार्यं स्वहेतुत: | सम्बध्यते कल्पनया किमकार्यं कथञ्चन ॥26॥ अन्यत्वे तदसम्बद्धं सिद्धाऽतो नि:स्वभावता । जातिप्रसङ्गोऽभावस्य न; अपेक्षाभावतस्तयो: ॥27॥ तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता । तद्विशेषावगाहार्थेर्जाति: शब्दै: प्रकाश्यते ॥28॥ @023 तस्यां रूपावभासोऽयं तत्त्वेनार्थस्य वा ग्रह: | भ्रान्ति: सा; अनादिकालीनदर्शनाभ्यासनिर्मिता ॥29॥ अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥30॥ सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् । अर्थभ्रान्तिरपीष्येत सामान्यं सापि; अभिप्लवात् ॥31॥ अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी । नि:स्वभावतयाऽवाच्यं कुतश्चिद् वचनान्मतम् ॥32॥ यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन । नैव वाच्यमुपादानभेदाद् भेदोपचारत: ॥33॥ अतीतानागतेऽप्यर्थे सामान्यविनिबन्धना: | श्रुतयो निविशन्ते सदसद्धर्म: कथं भवेत् ! ॥34॥ उपचारात् तदिष्टं चेद् वर्त्तमानघटस्य का । प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥35॥ बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयो: सदा । सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी ॥36॥ यत्र रूढ्याऽसदर्थोऽपि जनै: शब्दो निवेशित: | स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गति: ॥37॥ यथा भावेऽप्यभावाख्यां यथाकल्पनमेव वा । कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जन:॥38॥ शब्देभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते । तादृश्येव, सदर्थानां नैतच्छ्रोत्रादिचेतसाम् ॥39॥ सामान्यमात्रग्रहणात् सामान्यं चेतसोर्द्वयो: | तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम् ॥40॥ परस्परविशिष्टानामविशिष्टं कथं भवेत् ! | तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत्!॥41॥ ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयो: | तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥42॥ तस्मात् समानतैवास्मिन् सामान्येऽवस्तुलक्षणम् । कार्यं चेत् तदनेकं स्यान्नश्वरं च न तन्मतम् ॥43॥ वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता । असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥44॥ @024 यच्च वस्तुबलाज्ज्ञानं जायते तदपेक्षते । न संकेतं न सामान्यबुद्धिष्वेतद् विभाव्यते ॥45॥ याप्यभेदानुगा बुद्धि: काचिद् वस्तुद्वयेक्षणे । संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना ॥46॥ प्रत्यासत्तिर्विना जात्या यथेष्टा चक्षुरादिषु । ज्ञानकार्येषु जातिर्वा यथान्वेति विभागत: ॥47॥ कथञ्चिदपि विज्ञाने तद्रूपानवभासत: | यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपु: ॥48॥ रूपवत्त्वात्; न जातीनां केवलानामदर्शनात् । व्यक्तिग्रहे च तच्छब्दरूपादन्यन्न दृश्यते ॥49॥ ज्ञानमात्रार्थकरणेऽप्ययोग्यमत एव तत् । तदयोग्यतयाऽरूपं तद्ध्यवस्तुषु लक्षणम् ॥50॥ यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते । सामान्यं त्रिविधम्, तच्च भावाभावोभयाश्रयात् ॥51॥ यदि भावाश्रयं ज्ञानं भावे भावानुबन्धत: | नोक्तोत्तरत्वाद् दृष्टत्वाद्; अतीतादिषु चान्यथा ॥52॥ भावधर्मत्वहानिश्चेत् भावग्रहणपूर्वकम् । तज्ज्ञानमित्यदोषोऽयम्, मेयं त्वेकं स्वलक्षणम् ॥53॥ तस्मादर्थक्रियासिद्धे: सदसत्ताविचारणात् । तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥54॥ {अनुमानविचार:} अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते । गतिश्चेत् पररूपेण न च भ्रान्ते: प्रमाणता ॥55॥ अभिप्रायाविसंवादादपि भ्रान्ते: प्रमाणता । गतिरप्यन्यथा दृष्टा, पक्षश्चायं कृतोत्तर: ॥56॥ मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतो:| मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥57॥ यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयो: | अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥58॥ बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी । तस्य स्वतन्त्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥59॥ @025 तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रय: | तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥60॥ गमकानुगसामान्यरूपेणैव तदा गति: | तस्मात् सर्व: परोक्षोऽर्थो विशेषेण न गम्यते ॥61॥ या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते । सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥62॥ न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य सम्भव: | तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥63॥ त्र्येकसंख्यानिरासो वा प्रमेयद्वयदर्शनात् । एकमेवाप्रमेयत्वादसतश्चेन्मतं च न: ॥64॥ अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य विनिश्चय: | तन्निश्चयप्रमाणं वा द्वितीयम्; नाक्षजा मति: ॥65॥ अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे । व्यवधानादिभावेऽपि जायेतेन्द्रियजा मति: ॥66॥ अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चय: | विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥67॥ सिद्धं च परचैतन्यप्रतिपत्ते: प्रमाद्वयम् । व्यवहारादौ प्रवृत्तेश्च सिद्धस्तद्भावनिश्चय: ॥68॥ प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारत: | नाश्वास इति चेल्लिङ्गं दुर्दृष्टिरेतदीदृशम् ॥69॥ यत: कदाचित् सिद्धाऽस्य प्रतीतिर्वस्तुन: क्वचित् । तदवश्यं ततो जातं तत्स्वभावोऽपि वा भवेत् ॥70॥ स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भव: | यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम् ॥71॥ स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वत: कथम्! ॥72॥ अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगत: | प्रेत्यभाववद्; अक्षैस्तत् पर्यायेण प्रतीयते ॥73॥ तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् । अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानिमित्तकम् ॥74॥ स्वलक्षणे च प्रत्यक्षमविकल्पतया विना । विकल्पेन न सामान्यग्रहस्तस्मिंस्ततोऽनुमा ॥75॥ @026 प्रमेयनियमे वर्णानित्यता न प्रतीयते । प्रमाणमन्यत् तदबुद्धिर्विना लिङ्गेन सम्भवात् ॥76॥ विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धित: | तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा ॥77॥ प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा । विशेषदृष्टेरेकत्रिसंख्यापोहो न वा भवेत् ॥78॥ विषयानियमादन्यप्रमेयस्य च सम्भवात् ? योजनाद् वर्णसामान्ये नायं दोष: प्रसज्यते ॥79॥ नावस्तुरूपं तस्यैव तथा सिद्धे: (pA^Ti^-सिद्धे-रा^) प्रसाधनात् । अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धित: ॥80॥ यो हि भावो यथाभूतो स तादृग्लिङ्गचेतस: | हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधी:॥81॥ लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥82॥ तद्रुपाध्यवसायाच्च तयोस्तद्रूपशून्ययो: | तद्रूपावञ्चकत्वेऽपि कृता भ्रान्तिव्यवस्थिति: ॥83॥ तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतस: | निमित्तं तत्स्वभावो वा कारणम्, तञ्च तद्धिय: ॥84॥ {अनुपलब्धिविचार:} प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भत: | सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात् ॥85॥ दृष्टा विरुद्धधर्मोक्तिस्तस्य तत्कारणस्य वा । निषेधे यापि तस्यैव साऽप्रमाणत्वसूचना ॥86॥ अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत् । नास्तित्वं केन गम्येत; विरोधाच्चेद्, असावपि ॥87॥ सिद्ध: केनासहस्थानादिति चेत्, तत् कुतो मतम् !| दृश्यस्य दर्शनाभावादिति चेत्, साऽप्रमाणता ॥88॥ तस्मात् स्वशब्देनोक्तापि साऽभावस्य प्रसाधिका । यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा ॥89॥ एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता । प्रयोग: केवलं भिन्न: सर्वत्रार्थो न भिद्यते ॥90॥ विरुद्धं तच्च सोपायमविधायापिधाय च । @027 प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥91॥ उक्त्यादे: सर्ववित्प्रेत्यभावादिप्रतिषेधवत् । अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धित: ॥92॥ बाध्यबाधकभाव: क: स्यातां यद्युक्तिसंविदौ । तादृशोऽनुपलब्धेश्चेद्, उच्यतां सैव साधनम् ॥93॥ अनिश्चयकरं प्रोक्तमीदृक् क्वानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥94॥ भिन्नोऽभिन्नोऽपि वा धर्म: स विरुद्ध: प्रयुज्यते (pA^Ti^-प्रसज्यते-पाठा^) | यथाऽग्निरहिमे साध्ये सत्ता वा जन्मबाधनी ॥95॥ यथा वस्त्वेव वस्तूनां साधने साधनं मतम् । तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥96॥ एतेन कल्नान्यस्तो यत्र क्वचन सम्भवात् । धर्म: पक्षसपक्षान्यतरत्वादिरपोदित: ॥97॥ तत्रापि व्यापको धर्मो निवृत्तेर्गमको मत: | व्याप्यस्य स्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन ॥98॥ यदप्रमाणताऽभावे लिङ्गं तस्यैव कथ्यते । तदत्यन्तविमूढार्थम्; आगोपालमसंवृते: (pA^Ti^-मसंवृत्ते:-रा^|एवं वृत्तावपि) ॥99॥ एतावन्निश्चयफलमभावेऽनुपलम्भनम् । तच्च हेतौ स्वभावे वाऽदृश्ये दृश्यतया मते ॥100॥ अनुमानादनित्यादेर्ग्रहणेऽयं क्रमो मत: | प्रामाण्यमेव नान्यत्र गृहीतग्रहणान्मतम् ॥101॥ नान्यास्यानित्यता भावात् पूर्वं सिद्ध: स चैन्द्रियात् । नानेकरूपो वाच्योऽसौ; वाच्यो धर्मो विकल्पज: ॥102॥ सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत् । तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते ॥103॥ क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत् ॥104॥ तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् । पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जन: ॥105॥ भावस्वभावभूतायामपि शक्तौ फलेऽदृश: | अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥106॥ तस्यैव विनिवृत्त्यर्थमनुमानोपवर्णनम् । @028 व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधिय: ॥107॥ व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिबन्धना । बुद्धयोऽर्थे प्रवर्त्तन्तेऽभिन्ने भिन्नाश्रया इव ॥108॥ यथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे । प्रतिभा: प्रतिसन्धत्ते स्वानुरूपा: स्वभावत: ॥109॥ सिद्धोऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् । प्राग्भूत्वा ह्यभवन् (pA^Ti^-ह्यमवद्-रा^) भावोऽनित्य इत्यभिधीयते ॥110॥ यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी । अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥111॥ प्राक् पश्चादप्यभावश्चेत् स एवानित्यता न किम्! षष्ठ्याद्ययोगादिति चेद् अन्तयो: स कथं भवेत् ! ॥112॥ सत्ता सम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् । अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥113॥ असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति । तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यत: ॥114॥ सत्ता स्वकारणाश्लेषकरणात् कारणं किल । सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥115॥ यस्याभाव: क्रियेतासौ न भाव: प्रागभाववान् । सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं तत: ॥116॥ तस्मादनर्थास्कन्दिन्योऽभिन्नार्थाभिमतेष्वपि । शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धिय: ॥117॥ विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदत: | न वा विशेषविषयं दृष्टसाम्येन तद्ग्रहात् ॥118॥ निदर्शनं तदेवेति सामान्याग्रहणं यदि । निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुन: ॥119॥ विस्मृत्वाददोषश्चेत् तत एवानिदर्शनम् । दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद्; अन्यवस्तुनि ॥120॥ तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता । प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि ॥121॥ सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदु: | तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारत: ॥122॥ @029 {प्रत्यक्षविचार:} {लक्षणविप्रतिपत्तिनिराकरणम्} प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवेद्य: सर्वेषां विकल्पो नामसंश्रय: ॥123॥ संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मति: ॥124॥ पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी । वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥125॥ एकत्र दृष्टो भेदो हि क्वचिन्नान्यत्र दृश्यते । न तस्माद् भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदत: ॥126॥ तस्माद् विशेषविषया सर्वैवेन्द्रियजा मति: | न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भव: ॥127॥ अनन्वयाद् विशेषाणां सङ्केतस्याप्रवृत्तित: | विषयो यश्च शब्दानां संयोज्येत स एव तै: ॥128॥ अस्येदमिति सम्बन्धे यावर्थो प्रतिभासिनौ । तयोरेव हि सम्बन्धो न तदेन्द्रियगोचर: ॥129॥ विशदप्रतिभासस्य तदार्थस्याविभावनाद् । विज्ञानाभासभेदो (pA^Ti^-^भेदश्च-रा^)हि(pA^Ti^-^भेदश्च-रा^) पदार्थानां विशेषक: ॥130॥ चक्षुषाऽर्थावभासेऽपि यं परोऽस्येति शंसति । स एव योज्यते शब्दैर्न खल्विन्द्रियगोचर: ॥131॥ अव्यापृतेन्द्रियस्यान्यवाङ्मात्रेणाविभावनात् । न चानुदितसम्बन्ध: स्वयं ज्ञानप्रसङ्गत: ॥132॥ मनसो युगपद्-वृत्ते: सविकल्पाविकल्पयो: | विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥133॥ विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत् । इति चेद्, भिन्नजातीयविकल्पेऽन्यस्य वा कथम् ॥134॥ अलातदृष्टिवद् भावपक्षश्चेद् बलवान् मत: | अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छुति: ॥135॥ {न्यायमतदूषणम्} सकृत् सङ्गतशब्दार्थेष्विन्द्रियेष्विह सत्स्वपि । पञ्चभिर्व्यवधानेऽपि भात्यव्यवहितेव या ॥136॥ सा मतिर्नामपर्यन्तक्षणिकज्ञानमिश्रणात् । @130 विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धिय: ॥137॥ प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् । शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत् ॥138॥ योऽग्रह: सङ्गतेऽप्यर्थे क्वचिदासक्तचेतस: | सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद् द्वयोरपि ॥139॥ शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी । चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा ॥140॥ {शङ्करस्वामिप्रभृतिमतखण्डनम्} केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् । आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम् ॥141॥ तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् । संकेतोपायविगमात् पश्चादपि भवेन्न स: ॥142॥ मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मत: | एवमिन्द्रियजेऽपि स्याद् शेषवच्चेदमीदृशम् ॥143॥ यदेव साधनं बाले तदेवात्रापि कथ्यताम् । साम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥144॥ {सामान्यनिराकरणम्} विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम् । गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥145॥ यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात् । तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यत: ॥146॥ यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत् । वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते ॥147॥ समानत्वेऽपि तस्यैव नेक्षणं नेत्रगोचरे । प्रतिभासद्वयाभावात् बुद्धेर्भेदश्च दुर्लभ: ॥148॥ समवायाग्रहादक्षै: सम्बन्धादर्शनं स्थितिम् । {अवयविनिराकरणम्} पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृता: ॥149॥ शृङ्गं गवीति लोके स्यात् शृङ्गे गौरित्यलौकिकम् । गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात् ॥150॥ तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते । तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन ॥151॥ @031 कारणारोपत: कश्चिद् एकापोद्धारतोऽपि वा । तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुते: ॥152॥ उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा । मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचर: ॥153॥ {अनुमानतो न जातिसिद्धि:} अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि । सर्वत्र व्यपदेशो हि दण्डादेरपि सांवृतात् ॥154॥ वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिण: | गेहो यद्यपि संयोगस्तन्माला किन्नु (pA^Ti^-किन्तु-रा^| एवं वृत्तावपि|) तद् भवेत् ॥155॥ जातिश्चेद् गेह एकोऽपि मालेत्युच्येत वृक्षवत् । मालाबहुत्वे तच्छब्द: कथं जातेरजातित: ॥156॥ मालादौ च महत्त्वादिरिष्टो यश्चउपचारिक: | मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिक: ॥157॥ अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि । पदार्थशब्द: कं हेतुमन्यं षट्सु (pA^Ti^-षटकं-रा^|) समीक्षते ॥158॥ यो यथा रूढित: (pA^Ti^-रूठित:-रा^ |) सिद्धस्तत्साम्याद् यस्तथोच्यते॥ मुख्यो (pA^Ti^-यत्र-रा^) गौणश्च भावेष्वप्यभावस्योपचारत: ॥159॥ संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च स: | क्रियते व्यवहारार्थं छन्द:शब्दांशनामवत् (pA^Ti^-शब्दाङ्ग:-पाठा^) ॥160॥ वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् । भेदेऽपि यत्र तज्ज्ञानं (pA^Ti^-तज्ज्ञानात्-रा^) tAM^stathA प्रतिपद्यते ॥161॥ ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने । इत्यतत्कार्यविश्लेषस्यान्वयो नैकवस्तुन:॥162॥ वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुति:| {अन्यापोहविचार:} बाह्यशक्तिव्यवच्छेदनिष्ठाभावेऽपि तच्छुति: ॥163॥ विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते । ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत् श्रुति:॥164॥ व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । शब्दात् तदपि नार्थात्मा भ्रान्ति: सा वासनोद्भवा (pA^Ti^-वासनामयी-पाठा^) ॥165॥ तस्याभिधाने श्रुतिभिरर्थे koM’zo’vagamyate | @032 तस्यागतौ च संकेतक्रिया व्यर्था तदर्थिका ॥166॥ शब्दोऽर्थांशं (pA^Ti^-शब्दोऽर्थांशकमाहेति-रा^) कमाहेति (pA^Ti^-शब्दोऽर्थांशकमाहेति-रा^) तत्रान्यापोह उच्यते । आकार: स च नार्थेऽस्ति तं वदन्नर्थभाक् कथम् ॥167॥ शब्दस्यान्वयिन: कार्यमर्थेनान्वयिना स च । अनन्वयी धियोऽभेदाद् दर्शनाभ्यासनिर्मित: ॥168॥ तद्रूपारोपगत्यान्यव्यावृत्ताधिगते: पुन: | शब्दार्थोऽर्थ: (pA^Ti^-शब्दार्थार्थ:-रा^) स एवेति वचने न विरुध्यते ॥169॥ मिथ्यावभासिनो वैते प्रत्यया: शब्दनिर्मिता: | अनुयान्तीममर्थांशमिति चापोहकृत् श्रुति: ॥170॥ तस्मात् संकेतकालेऽपि; निर्दिष्टार्थेन संयुत: | स्वप्रतीतिफलेनान्यापोह: सम्बध्यते श्रुतौ ॥171॥ अन्यत्रादृष्ट्यत्वात् क्वचित्तद्दृष्ट्यपेक्षणात् । श्रुतौ सम्बध्यतेऽपोहो नैतद् वस्तुनि युज्यते ॥172॥ तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुति:| संयुज्यतेऽन्यव्यावृत्तौ (पा^ टि^-संयोज्यते-रा^| सम्बध्यते-पाठा.)शब्दानामेव योजनात् ॥173॥ {प्रत्यक्षे शब्दकल्पनानिराकरणम्} संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥174॥ अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते । तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना ॥175॥ जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशित: | तेनेच्छात: प्रवर्त्त्रेन् नेक्षेरन् बाह्यमक्षजा: ॥176॥ रूपं रूपमितीक्षेत तद्धियं किमितीक्षते । अस्ति चानुभवस्तस्या: सोऽविकल्प: कथं भवेत् ॥177॥ तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत् । एतेन तुल्यकालान्यविज्ञानानुभवो गत: ॥178॥ स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत् । स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधी: ॥179॥ अतीतमपदृष्टान्तमलिङ्गञ्चार्थवेदनम् । सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥180॥ तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि । रूपादिरिव गृह्येत; न स्यात् तत्पूर्वधीग्रह: ॥181॥ @033 सोऽविकल्प: स्वविषयो विज्ञानानुभवो यथा । अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥182॥ सामान्यवाचिन: शब्दास्तदेकार्था च कल्पना । अभावे निर्विकल्पस्य विशेषाधिगम: कथम् ॥183॥ अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम् । सर्वं तथैव हेतोर्हि भेदाद् भेद: फलात्मनाम् ॥184॥ अनपेक्षितबाह्यार्था योजना समयस्मृते: | तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधी: ॥185॥ संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि । अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिंगवत् ॥186॥ तस्यास्तत्संगमोत्पत्तेरक्षधी: स्यात् स्मृतेर्न वा । तत: कालान्तरेऽपि स्यात् क्वचिद् व्याक्षेपसम्भवात् ॥187॥ क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदत: | अन्योऽक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका ॥188॥ यथासमितसिद्ध्यर्थमिष्यते समयस्मृति: | भेदश्चासमितो ग्राह्य: स्मृतिस्तत्र किमर्थिका ! ॥189॥ सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते । तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधी: ॥190॥ साक्षाच्च (pA^Ti^-साक्षाच्चेत्-रा^) ज्ञानजनने समर्थो विषयोऽक्षवत् । {प्रत्यक्षभेदा:} {इन्द्रियप्रत्यक्षम्} अथ कस्माद् द्वयाधीनजन्म तत् तेन नोच्यते ॥191॥ समीक्ष्य गमकत्वं हि व्यपदेशे नियुज्यते (pA^Ti^-न गृह्यते-रा^) | तच्चाक्षव्यपदेशेऽस्ति तद्धर्मश्च नियोज्यताम् ॥192॥ ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम् । निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तित: ॥193॥ सञ्चित: समुदाय: स सामान्यं तत्र चाक्षधी:| सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते ? ॥194॥ अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे । उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मन: ॥195॥ अणूनां स विशेषश्च नान्तरेणापरानणून् । तदेकानियमाज्ज्ञानमुक्तं सामान्यगोचरम् ॥196॥ @034 अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत् । सकृद्ग्रहावभास: किं वियुक्तेषु तिलादिषु ॥197॥ प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु । किं नाक्रमग्रहस्तुल्यकाला: सर्वाश्च बुद्धय: ॥198॥ काश्चित् तास्वक्रमाभासा: क्रमवत्योऽपराश्च किम् । सर्वार्थग्रहणे तस्मादक्रमोऽयं प्रसज्यते ॥199॥ नैकं चित्रपतंगादि रूपं वा दृश्यते कथम् । चित्रं तदेकमिति चेदिदं चित्रतरं तत: ॥200॥ नैकं स्वभावं चित्रं हि मणिरूपं यथैव तत् । नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु ॥201॥ तत्रावयवरूपं चेत् केवलं दृश्यते तथा । नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे ॥202॥ तुल्यार्थाकारकालत्वेनोपलक्षितयोर्द्वयो: नानार्था क्रमवत्येका किमेकार्थाऽक्रमापरा ॥203॥ वैश्वरूप्याद् धियामेव भावानां विश्वरूपता । तच्चेदनङ्गं केनेयं सिद्धा भेदव्यवस्थिति:!॥204॥ विजातीनामनारम्भादालेख्यादौ न चित्रधी:| अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रय: ॥205॥ प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च । न चित्रधीसङ्कलनमनेकस्यैकयाऽग्रहात् ॥206॥ नानार्थेका भवेत् तस्मात् सिद्धाऽतोऽप्यविकल्पिका । विकल्पयन्नेकमर्थं (pA^Ti^-विकल्पन्नायेकार्थं-रा^| विकल्पयन्नप्येकार्थं-पाठा^) यतोऽन्यदपि पश्यति ॥207॥ {चित्रैकत्वविचार:} चित्रावभासेष्वर्थेषु यद्येकत्वं न युज्यते । सैव तावत् कथं बुद्धिरेका चित्रावभासिनी ॥208॥ इदं वस्तुबलायातं यद् वदन्ति विपश्चित: | यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते (pA^Ti^-विविच्यन्ते-पाठा^) तथा तथा ॥209॥ किं स्यात् सा चित्रतैकस्याम्; न स्यात् तस्यां मतावपि । यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥210॥ तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मन: | एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भव: ॥211॥ @035 परिच्छेदोऽन्तरन्योऽयं भागो बहिरिव स्थित: | ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह्युपप्लव: ॥212॥ तत्रैकस्याप्यभावेन द्वयमप्यवहीयते । तस्मात् तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥213॥ तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थिति: | तदुपप्लवभावे च तेषां भेदोऽप्युपप्लव: ॥214॥ न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् । अतो लक्षणशून्यत्वान्नि:स्वभावा: प्रकाशिता: ॥215॥ व्यापारोपाधिकं सर्वं स्कन्धादीनां विशेषत:| लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणा:॥216॥ यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥217॥ असंविदिततत्त्वा च सा सर्वापरदर्शनै: | असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवै: ॥218॥ तदुपेक्षिततत्त्वार्थे: कृत्वा गजनिमीलनम् । केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते ॥219॥ नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् । अशक्यदर्शन:; तं हि पतत्यर्थे विवेचयन् ॥220॥ यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते । इति नामैकभाव: स्याच्चित्राकारस्य चेतसि (pA^Ti^-चेतस:-पाठा^) ॥221॥ पटादिरूपस्यैकत्वे तथा स्यादविवेकिता । विवेकीनि निरस्यान्यदा विवेकि च नेक्षते (pA^Ti^-नेक्ष्यते-पाठा^) ॥222॥ को वा विरोधो बहव: सञ्जातातिशया: पृथक् (pA^Ti^-सकृद्-पाठा^|) | भवेयु: कारणं बुद्धेर्यदि नात्मेद्रियादिवत् ॥223॥ हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते ॥224॥ कथं वाऽवयवी ग्राह्य: सकृत् स्वावयवै: सह । न हि गोप्रत्ययो दृष्ट: सास्नादीनामदर्शने ॥225॥ गुणप्रधानाधिगम: सहाप्यभिमतो यदि । सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥226॥ विवक्षापरतन्त्रत्वाद् विशेषणविशेष्ययो: | यदङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते ॥227॥ @036 स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च । अग्रहादेकबुद्धि: स्यात् पश्यतोऽपि परापरम् ॥228॥ गुणादिभेदग्रहणान्नानात्वप्रतिपद् यदि । अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्कर: ॥229॥ शब्दादीनामनेकत्वात् सिद्धोऽनेकग्रह: सकृत् । सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम् ॥230॥ सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यत: | तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता ॥231॥ ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतस: | न विचित्रस्य चित्राभा: कादाचित्कस्य गोचर: ॥232॥ यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचर: | न सोऽभिधीयते शब्दैर्ज्ञानयो रूपभेदत: ॥233॥ एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत् । श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत् कुत: ॥234॥ जातो नामाश्रयोऽन्योऽन्य: चेतसा तस्य वस्तुन:| एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥235॥ वृत्तेर्दृश्यपरामर्शेनाभिधानविकल्पयो: | दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम् ॥236॥ अन्वयाच्चानुमानं यदभिधानविकल्पयो: | दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥237॥ दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् । प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥238॥ {2-मानसप्रत्यक्षम्} पूर्वानुभूतग्रहणे मानसस्याप्रमाणता । अदृष्टग्रहणेऽन्धादेरपि स्यादर्थदर्शनम् ॥239॥ क्षणिकत्वादतीतस्य दर्शनस्य (pA^Ti^-दर्शने च-रा^) न सम्भव: | वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥240॥ निष्पादितक्रिये कञ्चिद् (pA^Ti^-किञ्चिद्-रा^|) विशेषमसमादधत् । कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते ॥241॥ सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम् । अन्यैरकार्यभेदस्य तदपेक्षाविरोधत: ॥242॥ तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम् । @037 मनोऽन्यमेव गृह्णाति विषयं नान्यदृक् तत: ॥243॥ स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मति: | ततोऽन्यग्रहणेऽप्यस्य नियतग्राह्यता मता ॥244॥ तदतुल्यक्रियाकाल: कथं स्वज्ञानकालिक:| सहकारी भवेदर्थ इति चेदक्षचेतस: ? ॥245॥ असत: प्रागसामर्थ्यात् पश्चाच्चानुपयोगत: | प्राग्भाव: सर्वहेतूनां नातोऽर्थ: स्वधिया सह ॥246॥ भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदु:| हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥247॥ कार्यं ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् । तत् तेनाप्यत्र (pA^Ti^-तेनार्पिततद्रूपं-पाठा^) तद्रूपं (pA^Ti^-तेनार्पिततद्रूपं-पाठा^) गृहीतमिति चोच्यते ॥248॥ {3-स्वसंवेदनप्रत्यक्षम्} अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक् । तेषामत: स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी ॥249॥ अवेदका: परस्यापि ते स्वरूपं कथं विदु: | एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥250॥ तदतद्रूपिणो भावास्तदतद्रूपहेतुजा: | तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥251॥ सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि । दृष्टं जन्म सुखादीनां तत् तुल्यं मनसामपि ॥252॥ असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् । दृष्टं सुखादेर्बुद्धेर्वा तत् ततो नान्यतश्च ते ॥253॥ सुखदु:खादिभेदश्च तेषामेव विशेषत: | तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रया: ॥254॥ यस्यार्थस्य निपातेन ते जाता धीसुखादय: | मुक्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम् ! ॥255॥ अविच्छिन्ना (pA^Ti^-अविच्छिन्नाथ-रा^) न (pA^Ti^-अविच्छिन्नाथ-रा^) भासेत तत्संवित्ति: क्रमग्रहे । तल्लाघवाच्चेत् तत्तुल्यमित्यसंवेदनं न किम् !॥256॥ न चैकया द्वयज्ञानं नियमादक्षचेतस: | सुखाद्यभावेऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धित: ॥257॥ पृथक् पृथक् च सामर्थ्ये द्वयोर्नीलादिवत् सुखम् । गृह्येत केवलम्; तस्य तद्धेत्वर्थमगृहणत: ॥258॥ @038 न हि संवेदनं युक्तम्, अर्थेनैव सह ग्रहे । किं सामर्थ्यं सुखादीनां नेष्टा धीर्यत् तदुद्भवा ॥259॥ विनार्थेन सुखादीनां वेदने चक्षुरादिभि: | रूपादि: स्त्र्यादिभेदोऽक्ष्णा न गृह्येत कदाचन ॥260॥ न हि सत्यन्तरङ्गेऽर्थे शक्ते धीर्बाह्यदर्शनी । अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम् ॥261॥ धियोर्युगपदुत्पत्तौ तत्तद्विषयसम्भवात् । सुखदु:खविदौ स्यातां सकृदर्थस्य सम्भवे ॥262॥ सत्यान्तरेऽप्युपादाने ज्ञाने दु:खादिसम्भव: | नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥263॥ तदज्ञानस्य विज्ञानं केनोपादानकारणम् । आधिपत्यं तु कुर्वीत तद्विरुद्धेऽपि दृश्यते ॥264॥ अक्ष्णोर्यथैक आलोको नक्तञ्चरतदन्ययो: | रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥265॥ तस्मात् सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम् । वेदका: स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥266॥ अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते । तेनार्थानुभावख्यातिरालम्बस्तु तदाभता ॥267॥ {तत्र साङ्ख्यमतनिराकरणम्} कश्चिद् बहि:स्थितानेव सुखादीनप्रचेतनान् । ग्राह्यानाह, न तस्यापि सकृद् युक्तो द्वयग्रह: ॥268॥ सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत् सकृद् ग्रह: | भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम् ॥269॥ तस्याविशेषे बाह्यस्य भावनातारतम्यत: | तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयो: ॥270॥ सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता । स इदानीं कथं बाह्य: सुखाद्यात्मेति गम्यते ? ॥271॥ अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययो: पुमान् । अग्राहक: स्यात् सर्वस्य ततो हीयेत् भोक्तृता ॥272॥ कार्यकारणतानेन प्रत्युक्ताऽकार्यकारणे । ग्राह्यग्राहकताभावाद् भावेऽन्यत्रापि सा भवेत् ॥273॥ तस्मात् त आन्तरा एव, संवेद्यत्वाच्च चेतना: | @039 संवेदनं न यद् रूपं न हि तत् तस्य वेदनम् ॥274॥ अतत्स्वभावोऽनुभवो बौद्धांस्तान् सन्नवैति चेत् । मुक्त्वाध्यक्षस्मृताकारां संवित्तिं बुद्धिरत्र का ॥275॥ tAM^stAnarthAnupAdAya सुखदु:खादिवेदनम् । एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा ॥276॥ संसर्गादविभागश्चेदयोगोलोकवह्निवत् । भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥277॥ अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् । सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥278॥ भिन्नाभ: सितदु:खादिरभिन्नो बुद्धिवेदने । अभिन्नाभे विभिन्ने चेत् भेदाभेदौ किमाश्रयौ ! ॥279॥ तिरस्कृतानां पटुनाप्येकदाऽभेददर्शनात् । प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थिति: ॥280॥ {4-योगिज्ञानप्रत्यक्षम} प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् । विधूतकल्पनाजालं स्पष्टमेवावभासते ॥281॥ कामशोकभयोन्मादचौरस्वप्नादयुपप्लुता: | अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥282॥ न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता । स्वप्नेऽपि स्मर्यते स्मार्त्तं न च तत् तादृगर्थवत् ॥283॥ अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते । स्पष्टाभं निर्विकल्पच्च भावनाबलनिर्मितम् ॥284॥ तस्माद् भूतमभूतं वा यद् यदेवाति (pA^Ti^-यदेवाभिभाव्यते-रा^) भाव्यते (pA^Ti^-यदेवाभिभाव्यते-रा^) | भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलम् ॥285॥ तत्र प्रमाणं संवादि यत् प्राङ् निर्णीतवस्तुवत् । तद् भावनाजं प्रत्यक्षमिष्टम् शेषा उपप्लवा: ॥286॥ शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना । स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥287॥ {प्रत्यक्षाभासविचार:} त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् । अविकल्पकमेकं च प्रत्यक्षाभं चतुर्विधम् ॥288॥ अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात् । @040 सिद्धानुमादिवचनं साधनायैव पूर्वयो: ॥289॥ संकेतसंश्रयान्यार्थसमारोपविकल्पने । न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥290॥ यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका । समयापेक्षिणी नार्थं प्रत्यक्षमध्यवस्यति ॥291॥ तथानुभूतस्मरणमन्तरेण घटादिषु । न pratyayo’nuyaM^stacca प्रत्यक्षात् परिहीयते ॥292॥ अपवादश्चतुर्थोऽत्र तेनोक्तमुपघातजम् । केवलं तत्र तिमिरमुपघातोपलक्षणम् ॥293॥ मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते । नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥294॥ पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे । विचार्यमाणे प्रस्तावो मानसस्येह कीदृश: ! ॥295॥ किं वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । तत् तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते ! ॥296॥ सर्पादिभ्रान्तिवच्चास्या: स्यादक्षविकृतावपि । निवृत्तिर्न निवर्तेत निवृत्तेऽप्यक्षविप्लवे ॥297॥ कदाचिदन्यसन्ताने तथैवार्प्येत वाचकै:| दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥298॥ सुप्तस्य जाग्रतो वापि यैव धी: स्फुटभासिनी । सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥299॥ तस्मात् तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते । विसंवादात् तदर्थं च प्रत्यक्षाभं द्विधोदितम् ॥300॥ {प्रमाणफलविचार:} क्रियासाधनमित्येव सर्वं सर्वस्य कर्मण: | साधनं न हि तत् तस्य साधनं या क्रिया यत: ॥301॥ तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मन: | भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥302॥ अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु । भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामक: ॥303॥ तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् । क्रियाया: कर्मनियम: सिद्धा सा तत्प्रसाधना ॥304॥ @041 अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । अन्य: स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन ॥305॥ तस्मात् प्रमेयाधिगते: साधनं मेयरूपता । साधनेऽन्यत्र तत्कार्यसम्बन्धो न प्रसिध्यति ॥306॥ सा च तस्यात्मभूतेव तेन नार्थान्तरं फलम् । दधानं तच्च तामात्मर्न्थाधिगमनात्मना ॥307॥ सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । तद्वशात् तद्व्यवस्थानादकारकमपि स्वयम् ॥308॥ यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् । हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि कथ्यते ॥309॥ आलोचनाक्षसम्बन्धविशेषणधियामत: | नेष्टं प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति ॥310॥ सर्वेषामुपयोगेऽपि कारकाणां क्रियां प्रति । यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम् ॥311॥ सर्वसामान्यहेतुत्वादक्षाणामस्ति नेदृशम् । तद्भेदेऽपि ह्यतद्रूपस्यास्येदमिति तत् कुत: ! ॥312॥ एतेन शेषं व्याख्यातं विशेषणधियां पुन: | अताद्रूप्ये न भेदोऽपि तद्वदन्यधियोऽपि वा ॥313॥ नेष्टो विषयभेदोऽपि क्रियासाधनयोर्द्वयो: | एकार्थत्वे द्वयं व्यर्थं न च स्यात् क्रमभाविता ॥314॥ साध्यसाधनताभाव: सकृद्भावे; dhiyoM’zayo: | तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थिति: ॥315॥ सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते । धर्मै: स नियमो न स्यात् सम्बन्धस्याविशेषत: ॥316॥ तदभेदेऽपि भेदोऽयं यस्मात् तस्य प्रमाणता । संस्काराच्चेदताद्रूप्ये न तस्याप्यव्यवस्थिते:॥317॥ क्रियाकारणयोरैक्यविरोध इति चेद्, असत् । धर्मभेदाभ्युपगमाद्; वस्त्वभिन्नमितीष्यते ॥318॥ एवम्प्रकारा सर्वैव क्रियाकारकसंस्थिति: | भावस्य भिन्नाभिमतेष्वप्यारोपेण वृत्तित: ॥319॥ {विज्ञप्तिमात्रताविचार:} {अर्थंसंवेदनम्} @042 काऽर्थसंविद् ? यदेवेदं प्रत्यक्षं प्रतिवेदनम् । तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत् ॥320॥ अथ सोऽनुभव: क्वास्य ? तदेवेदं विचार्यते । सरूपयन्ति तत् केन स्थूलाभासं च तेऽणव: ॥321॥ तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणी । तत्सवंदेनभावस्य न समर्था प्रसाधने ॥322॥ तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्यं स्यात् समानार्थं vij~AnaM समनन्तरम् ॥323॥ 'इदं दृष्टं श्रुतं वेदम्’ इति यत्रावसायधी: | न तस्यानुभव: सैव प्रत्यासत्तिर्विचार्यते ॥324॥ दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम् । तयो: सम्बन्धमाश्रित्य द्रुष्टुरेष विनिश्चय: ॥325॥ आत्मा स तस्यानुभव: स च नान्यस्य कस्यचित् । प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥326॥ नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपर: | तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥327॥ नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च स: | नीलाद्यनुभवात् ख्यात: स्वरूपानुभवोऽपि सन् ॥328॥ प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशक: | यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ॥329॥ तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ । अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते ॥330॥ विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा । तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥331॥ यदा तदा न सच्चोद्यग्राह्यग्राहकलक्षणा । तदान्यसंविदोऽभावात् स्वसंवित् फलमिष्यते ॥332॥ यदि बाह्योऽनुभूयेत को दोषो नैव कश्चन । इदमेव किमुक्तं स्यात् स बाह्योऽर्थोऽनुभूयते ॥333॥ यदि बुद्धिस्तदाकारा साऽस्त्याकारविशेषिणी । सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥334॥ दर्शनोपाधिरहितस्याग्रहात् तद्ग्रहे ग्रहाद् । दर्शनं नीलनिर्भासम्; नार्थो बाह्योऽस्ति केवलम् ॥335॥ @043 कस्यचित् किच्चिदेवान्तर्वासनाया: प्रबोधकम् । ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥336॥ तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते । स्मर्यते चोभयाकारस्यास्य संवेदनं फलम् ॥337॥ यदा निष्पन्नतद्भाव इष्टोऽनिष्टोऽपि वा पर: | विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा ॥338॥ यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थिते: | तदा य आत्मानुभव: स एवार्थविनिश्चय: ॥339॥ यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते । इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थ: प्रवेदित: ॥340॥ विद्यमानेऽपि बाह्येऽर्थे यथानुभवमेव स: | निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषत: ॥341॥ यदि बाह्यं न विद्येत कस्य संवेदनं भवेत् । यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम् ॥342॥ अभ्युपायेऽपि भेदेन न स्यादनुभवो द्वयो: | अदृष्टावरणात् स्यात् चेन्न नामार्थवशा गति: ॥343॥ तमनेकात्मकं भावमेकात्मत्वेन दर्शयत् । तददृष्टं कथं नाम भवेदर्थस्य दर्शकम् ॥344॥ इष्टानिष्टावभासिन्य: कल्पना नाक्षधीर्यदिं । अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥345॥ तस्मात् प्रमेये बाह्येऽपि युक्तं स्वानुभव: फलम् । यत: स्वभावोऽस्य यथा तथैवार्थविनिश्चय: ॥346॥ तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि । ग्राहकात्माऽपरार्थत्वाद् ब्राह्येष्वर्थेष्वपेक्षते ॥347॥ यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा । निश्चीयते निविष्टोऽसावेवमित्यात्मसंविद: ॥348॥ इत्यर्थसंवित् सैवेष्टा यतोऽर्थात्मा न दृश्यते । तस्माद् बुद्धिनिवेश्यार्थ: साधनं तस्य सा क्रिया ॥349॥ यथा निविशते सोऽर्थो यत: सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता ॥350॥ तस्माद् विषयभेदोऽपि न; स्वसंवेदनं फलम् । उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविद: ॥351॥ @044 तथावभासमानस्य तादृशोऽन्यादृशोऽपि वा । ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा प्रमेयता ॥352॥ यथाकथञ्चित् तस्यार्थरूपं मुक्त्वावभासिन: | अर्थग्रह: कथम् ? सत्यं न जानेऽहमपीदृशम् ॥353॥ अविभागोऽपि बुद्ध्यात्मविपर्यासितदर्शनै: | ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥354॥ मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादय: | अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥355॥ तथैव दर्शनात् तेषामनुपप्लुतचक्षुषा (pA^Ti^-^मनुपप्लुतचक्षुषाम्-रा^) | दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ॥356॥ यथानुदर्शनं चेयं मेयमानफलस्थिति: | क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥357॥ अन्यथैकस्य भावस्य नानारूपावभासिन: | सत्यं कथं स्युराकारास्तदेकत्वस्य हानित: ॥358॥ अन्यस्यान्यत्वहानेश्च; नाभेदो रूपदर्शनात् । रूपाभेदं (pA^Ti^-रूपाभेदेऽपि-रा^) च (pA^Ti^-रूपाभेदेऽपि-रा^) पश्यन्ती धीरभेदं व्यवस्यति ॥359॥ भावा येन निरुप्यन्ते तद्रूपं नास्ति तत्त्वत: | यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥360॥ साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते । अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥361॥ अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मन: | अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥362॥ दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी । अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥363॥ तत्र बुद्धे: परिच्छेदो ग्राहकाकारसम्मत: | तादात्म्यादात्मवित् तस्य स तस्य साधनं तत: ॥364॥ तत्रात्मविषये माने यथारागादि वेदनम् । इयं सर्वत्र संयोज्या मानमेयफलस्थिति: ॥365॥ तत्राप्यनुभवात्मत्वात् ते योग्या स्वात्मसंविदि । इति सा योग्यता मानमात्मा मेय: फलं स्ववित् ॥366॥ ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि । सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥367॥ @045 सर्वमेह हि (pA^Ti^-तु-पाठा^|) विज्ञानं विषयेभ्य: समुद्भवद् । तदन्यस्यापि (pA^Ti^-तदर्थस्यापि-पाठा^) हेतुत्वे कथञ्चिद् विषयाकृति ॥368॥ यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि । पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥369॥ तद्धेतुत्वेन तुल्येऽपि तदन्यैर्विषये मतम् । विषयत्वं तदंशेन तदभावे न तद् भवेत् ॥370॥ अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि । अतीतार्थग्रहे सिद्धे द्विरुपत्वात्मवेदने ॥371॥ नीलाद्याभासभेदित्वान्नार्थो जातितद्वती । सा चानित्या (pA^Ti^-वा नित्या-रा^|) न जाति: स्यान्नित्या वा जनिका कथम् ॥372॥ नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रम: | इच्छामात्रानुरोधित्वादर्थशक्तिर्न सिध्यति ॥373॥ {स्मृतिविचार:} स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भव: | स चार्थाकाररहित: सेदानीं तद्वती कथम् ! ॥374॥ नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेऽपि स: | आकार: स च नार्थस्य स्पष्टाकारविवेकत: ॥375॥ व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा । नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न ॥376॥ एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते । एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसो: ॥377॥ तदेकव्यवहारश्चेत् सादृश्यादतदाभयो: | भिन्नात्मार्थ: कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥378॥ तच्चानुभवविज्ञानेनोभयांशावलम्बिना । एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥379॥ अन्यथा ह्यतथारूपं (ह्यतथाकारं-pA^ThA^|) कथं ज्ञानेऽधिरोहति । एकाकारोत्तरं ज्ञानं तथा ह्युत्तरमुत्तरम् ॥380॥ तस्यार्थरूपेणाकारावात्माकारश्च कश्चन । द्वितीयस्य तृटीयेन ज्ञानेन हि विविच्यते ॥381॥ अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या सङ्कलनम्: ज्योतिर्मनस्कारे च सा भवेत् ॥382॥ सर्वेषामपि कार्याणां कारणइ: स्यात् तथा ग्रह: | @046 कुलालादिविवेकेन न स्मर्येत घटस्तत: ॥383॥ यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम् । सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु ॥384॥ आद्यानुभयरूपत्वे ह्येकरूपे (pA^Ti^-अर्थसंकलनाश्लेषा-रा^) व्यवस्थितम् । द्वितीयं व्यतिरिच्येत न परामर्शचेतसा ॥385॥ अर्थसंकलनाश्लेषां धीर्द्वितीयावलम्बते । नीलादिरूपेण धियं भासमानां पुरस्तत: ॥386॥ अन्यथा ह्याद्यमेवैकं संयोज्येतार्थसम्भवात् । ज्ञानं नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥387॥ सकृत् संवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥388॥ भेदश्च भ्रान्तविज्ञानैर्दृश्येतेन्दाविवाद्वये । संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयो:॥389॥ नार्थोऽसंवेदन: कश्चिदनर्थं वापि वेदनम् । दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता ॥390॥ तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिन: | ज्ञानादव्यतिरेकित्वम्; हेतुभेदानुमा भवेत् ॥391॥ अभावादक्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु । नियमं यदि न ब्रूयाद् प्रत्ययात् समनन्तरात् ॥392॥ बीजादंकुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी । बाह्यार्थाश्रयिणी यापि कारणज्ञापकस्थिति: ॥393॥ सापि तद्रूपनिर्भासा तथा नियतसङ्गमा: | बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥394॥ अनग्निजन्यो धूम: स्यात् तत्कार्यात् कारणेऽगति: | न स्यात् कारणतायां वा कुत एकान्ततो गति: ॥395॥ तत्रापि धूमाभासा धी: प्रबोधपटुवासनाम् । गमयेदग्निनिर्भासां धियमेव न पावकम् ॥396॥ तद्योग्यवासनागर्भ एव धूमावभासिनीम् । व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्तत: ॥397॥ {ज्ञानस्य द्वैरूप्यसाधनम्} अस्त्येष विदुषां वादो बाह्यं त्वाश्रित्य वर्ण्यते । द्वैरूप्यं सहसंवित्तिनियमात् तञ्च सिध्यति ॥398॥ @047 ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् । प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते ॥399॥ अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मन: | सर्वं तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ॥400॥ अर्थाश्रयेणोद्भवस्तद्रूपमनकुर्वत: | तस्य केनचिदंशेन परतोऽपि भिदा भवेत् ॥401॥ तथा ह्याश्रित्य पितरं तद्रूपोऽपि (pA^Ti^-तद्रूपो हि-रा^) सुत: पितु: | भेदं केनचिदंशेन कुतश्चिदवलम्बते ॥402॥ मयूरचन्द्रकाकारं नीललोहितभास्वरम् । सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुष: ॥403॥ तस्य तद्बाह्यरूपत्वे का प्रसन्नेक्षणेऽक्षमा । भूतं pazyaM^zca तद्दर्शी कथं चोपहतेन्द्रिय: ॥404॥ शोधितं तिमिरेणास्यर व्यक्तं चक्षुरतीन्द्रियम् । पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुन: ॥405॥ आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते । शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषय: कथम् ! ॥406॥ स एव यदि धीहेतु: किं प्रदीपमपेक्षते । दीपमात्रेण धीभावादुभयं नापि कारणम् ॥407॥ दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते । तत् स्यादालोकभेदाच्चेत् तत्पिधानापिधानयो: ॥408॥ तुल्या दृष्टिरदृष्टिर्वा sUkSmoM’zastasya कश्चन । आलोकेन च मन्देन दृश्यतेऽतो भिदा यदि ॥409॥ एकत्वेऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुत: | अनेकत्वेऽणुशो भिन्ने दृश्यादृश्यभिदा कुत: ॥410॥ मान्द्यपाटवभेदेन भासो बुद्धिभिदा यदि । भिन्नेऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम् ॥411॥ मन्दं तदपि तेज: किमावृतेरिह सा न किम् । तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम् ॥412॥ अत्यासन्ने च सुव्यक्तं तेजस्तत् स्यादतिस्फुटम् । तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि ? ॥413॥ अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्तत: | तत्रैकमेव दृश्येत तस्यानावरणे सकृत् ॥414॥ @048 पश्येत् स्फुटास्फुटं रूपमेकोऽदृष्टेन वारणे । अर्थानाथौ न येन स्तस्तददृष्टं करोति किम् ॥415॥ तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात् । प्रतिभासभिदां धत्ते, शेषा: कुमतिदुर्नया: ॥416॥ ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा । जनकत्वेन पूर्वेषां क्षणिकानां विनाशत:॥417॥ व्यक्ति: कुतोऽसतां ज्ञानाद्; अन्यस्यानुपकारिण: | व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि ॥418॥ नैषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासत:| तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम् ॥419॥ नाकारयति चान्योऽर्थोऽनुपकारात् सहोदित: | (नाकारयज्ज्ञानं-रा^) व्यक्तोऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत् ! ॥420॥ {अक्षणिकव्यक्तेरसम्भवत्वम्} वज्रोपलादिरप्यर्थ: स्थिर: सोऽन्यानपेक्षणात् । सकृत् सर्वस्य (स्वयम्-पाठा^) जनयेज्ज्ञानानि जगत: समम् ॥421॥ क्रमाद् भवन्ति तान्यस्य सहकार्युपकार्यत:| आहु: प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत् ॥422॥ {स्वसंवेदनविचार:} संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित् । तस्यार्थरूपताऽसिद्धा सापि सिध्यति संस्मृते: ॥423॥ भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरै: | एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी ॥424॥ न चानुभवमात्रेण कश्चित् भेदौ विवेचक:| विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥425॥ द्वैरूप्यसाधनेमापि प्राय: सिद्धं स्ववेदनम् । स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥426॥ धियाऽतद्रूपया ज्ञाने निरुद्धेऽनुभव: (pA^Ti^-कुत:-पाठा^)कथम् । स्वं च रूपं न सा (pA^Ti^-^’र्थिन:-पाठा^)वेत्तीत्युत्सन्नोऽनुभवोऽखिल: ॥427॥ बर्हिमुखं च तज्ज्ञानं भात्यर्थप्रतिभासवत् । बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि ॥428॥ यो यस्य विषयाभासस्तं वेत्ति न तदित्यपि । प्राप्ता का संविदन्यास्ति ताद्रूप्यादिति चेन्मतम् ॥429॥ @049 प्राप्तं संवेदनं सर्वसदृशानां परस्परम् । बुद्धि: सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका ॥430॥ स्वयं सोऽनुभवस्तस्या न स सारूप्यकारण: | क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥431॥ स्वभावभूततद्रूपसंविदारोपविप्लवात् । नीलादेरनुभूताख्या नानुभूते: परात्मन: ॥432॥ धियो नीलादिरूपत्वे बाह्योऽर्थ: किम्प्रमाणक: | धियोऽनीलादिरूपत्वे स तस्यानुभव: कथम् ! ॥433॥ यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् । सिद्धं तत् स्वत एवास्य किमर्थेनोपनीयते ! ॥434॥ न च (pA^Ti^-“सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत । साम्ये केनचिदंशेन स्यात् सर्वे सर्ववेदनम् ॥”–पाठा^|) सर्वात्मना साम्यमज्ञानत्वप्रसङ्गत: | न च केनचिदंशेन सर्वं सर्वस्य वेदनम् ॥435॥ यथा नीलादिरूपत्वान्नीलाद्यनुभवो मत: | तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत् ॥436॥ नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चय: | तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा ॥437॥ कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने । अपि चेदं यदाभाति दृश्यमाने सितादिके ॥438॥ पुंस: सिताद्यभिव्यक्तिरूपंसंवेदनं स्फुटम् । तत् किं सिताद्यभिव्यक्ते: पररूपमथात्मन: ॥439॥ पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् । ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥440॥ व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गत: | दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम् ! ॥441॥ यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम् । द्वयो: संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चय: ॥442॥ सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा । दृष्टाख्या (pA^Ti^-दृष्टाख्येति न-रा^) तत्र चेत्; सिद्धं सारूप्येऽस्य स्ववेदनम् ॥443॥ अथात्मरूपं नो वेत्ति पररूपस्य चित् कथम् । सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता ॥444॥ @050 दृष्टयोरेव सारूप्यग्रहोऽर्थ च न दृष्टवान् । प्राक् कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति ॥445॥ सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम् । तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा ॥446॥ अथ स्वरूपम्, सा तर्हि स्वयमेव प्रकाशते । यत् तस्यामप्रकाशायामर्थ: स्यादप्रकाशित: ॥447॥ एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये । अप्रत्यक्षा धियं प्राहुस्तेऽपि निर्वर्णितोत्तरा: ॥448॥ आश्रयालम्बनाभ्यासभेदाद् भिन्निप्रवृत्तय: | सुखदु:खाभिलाषादिभेदा बुद्धय एव ता: ॥449॥ प्रत्यक्षा:, तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते । यत्तज्ज्ञानं परोऽप्येतान् भुञ्जीतान्येन विद् यदि ॥450॥ तज्जा तत्प्रतिभासा वा यदि धीर्वेत्ति नापरा आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयम् ॥451॥ अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी । सा धीर्निर्विषया प्राप्ता; सामान्यं च तदग्रहे ॥452॥ न गृह्यत इति प्रोक्तम्; न च तद्वस्तु किञ्चन । तस्मादर्थावभासोऽसौ नान्यस्तस्या धियस्तत: ॥453॥ सिद्धे प्रत्यक्षभावात्मविदौ; गृह्णाति तान् (pA^Ti^-तत्-रा^) पुन: | नाध्यक्षमिति चेदेष कुतो भेद: समार्थयो: ॥454॥ अदृष्टैकार्थयोगादे: संविदो नियमो यदि । सर्वथान्यो न गृह्णीयात् संविद्भेदोऽप्यपोदित: ॥455॥ येषां च योगिनोऽन्यस्य प्रत्यक्षेण सुखादिकम् । विदन्ति तुल्यानुभवास्तद्वत् तेऽपि स्युरातुरा: ॥456॥ विषयेन्द्रियसम्पाताभावात् तेषां तदुद्भवम् । नोदेति दु:खमिति चेत् ? न वै दु:खसमुद्भव: ॥457॥ दुखस्य वेदनं किन्तु (pA^Ti^-दु:खासंवेदनं-पाठा^) दु:खज्ञानसमुद्भव: | न हि दु:खाद्यसंवेद्यं पीडानुग्रहकारणम् ॥458॥ भासमानं स्वरूपेण पीडा दु:खं स्वयं यदा । न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते (pA^Ti^-प्रसज्यते-पाठा^) ॥459॥ भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने । अर्थसारूप्यमालम्ब आत्मा वित्ति: स्वयं स्फुटा ॥460॥ @051 अपि चाध्यक्षताऽभावे धिय: स्याल्लिङ्गतो गति: | तच्चाक्षमर्थो धी: पूर्वो मनस्कारोऽपि वा भवेत् ॥461॥ कार्यकारणसामग्र्यामस्यां सम्बन्धि नापरम् (pA^Ti^-नापराम्-रा^) | सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारत: ॥462॥ तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यत: | नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चेन्मता ॥463॥ लिङ्गम; सैव ननु ज्ञानं व्यक्तोऽर्थोऽनेन वर्णित: | व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात् ॥464॥ अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते । नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन ॥465॥ तदिष्टौ वा प्रतिज्ञानं क्षणभङ्ग: प्रसज्यते । स च जातोऽथ वाऽजातो भवेज्ज्ञातस्य लिङ्गता ॥466॥ यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत् कुत: | ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम् ॥467॥ अदृष्टदृष्टयोऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित् । विशेष: सोऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगति: ॥468॥ तस्मादनुमितिर्बुद्धे: स्वधर्मनिरपेक्षिण: | केवलान्नार्थधर्मात् क: स्वधर्म: स्वधियो पर: ॥469॥ प्रत्यक्षाधिगतो हेतु: तुल्यकारणजन्मन: | तस्य भेद: कुतो बुद्धेर्व्यभिचार्यन्यजश्च स: ॥470॥ रूपादीन् पञ्चविषयानिन्द्रियाण्युपलम्भनम् । मुक्त्वा न कार्यमपरं तस्या: समुपलभ्यते ॥471॥ तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते । रुपदर्शनतो जातो योऽन्यथा व्यस्तसम्भव: ॥472॥ यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम् । विद्यमानेऽपि लिङ्गे तां तेन सार्धमपश्यत: ॥473॥ कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् । तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने ॥474॥ दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थिति: | इत्यर्थस्य धिय: सिद्धि: नार्थत् तस्या: कथञ्चन ॥475॥ तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धित: | प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ॥476॥ @052 परचित्तानुमानं च न स्यादात्मन्यदर्शनात् । सबन्धस्य, मनोबुद्धावर्थलिङ्गाप्रसिद्धित: ॥477॥ प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध्यन्तरेण व: | अप्रकाशात्मनो: साम्याद् व्यङ्ग्यव्यञ्जकता कुत: ॥478॥ विषयस्य कथं व्यक्ति: ? प्रकाशे रुपसंक्रमात् । स च प्रकाशस्तद्रूप: स्वयमेव प्रकाशते ॥479॥ तथाम्युपगमे बुद्धेर्बुद्धौ बुद्धि: स्ववेदिका । सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह ॥480॥ इति प्रकाशरूपा न: स्वयं धी: सम्प्रकाशते । अन्योऽस्यां रूपसंक्रान्त्या प्रकाश: सन् प्रकाशते ॥481॥ सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता । स्वयं प्रकाशमानाऽर्थस्तद्रूपेण (pA^Ti^-प्रकाशनाद्-पाठा^) प्रकाशते ॥482॥ यथा प्रदीपयोर्दीपघटयोश्च तदाश्रय: | व्यंग्यव्यञ्जकभेदेन व्यवहार: प्रतन्यते ॥483॥ विषयेन्द्रियमात्रेण न दृष्टमिति निश्चय: | तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दर्शनम् ॥484॥ {स्वसंवित्तिसिद्धि:} स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्या; ‘न्येन वेदने । दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थिते: ॥485॥ अवस्थितावक्रमायां सकृदाभासनान्मतौ । वर्ण: स्यादक्रमोऽदीर्घ:; क्रमवानक्रमां कथम् ॥486॥ उपकुर्यादसंश्लिष्यन् वर्णभाग: परस्परम् । आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत् ॥487॥ अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् । धिय: स्वयं च न स्थानं तदूर्ध्वविषयास्थिते: ॥488॥ स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषत: | दोषोऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥489॥ सकृद्यत्नोद्भवाद् व्यर्थ: स्याद् यत्नश्चोत्तरोत्तर: | व्यक्तावप्येष वर्णानां दोष: समनुषज्यते ॥490॥ अनेकया तद्ग्रहणे यान्त्या धी: सानुभूयते । न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृति: ॥491॥ पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुते: (pA^Ti^-तद्ध्वनि : श्रुतो: -रा^) | @053 अविच्छिन्नाभता न स्याद् घटनं च निराकृतम् ॥492॥ विच्छिन्नं शृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रम: | ह्र्स्वद्वयोच्चारणेऽपि स्यादविच्छिन्नविभ्रम: ॥493॥ विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम् । नाक्षात्, सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गत: ॥494॥ सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलितस्थिति: | स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥495॥ एकाण्वत्ययकालश्च कालोऽल्पीयान् क्षणो मत: | बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते ॥496॥ इति वर्णेऽपि रूपादावविच्छिन्नावभासिनी । विच्छिन्नाप्यन्यया बुद्धि: सर्वा स्याद् वितथार्थिका ॥497॥ घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् । भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम् ॥498॥ तस्य स्पष्टावभासित्वं जल्पसंसर्गिण: कुत: | नाक्षग्राह्येऽस्ति शब्दानां योजनेति विवेचितम् ॥499॥ विच्छिन्नं पश्यतोऽप्यक्षैर्घटयेद् यदि कल्पना । अर्थस्य तत्संवित्तेश्च सततं भासमानयो: ॥500॥ बाधकेऽसति सन्न्याये विच्छिन्न इति तत् कुत: | बुद्धीनां शक्तिनियमादिति चेत् स कुतो मत: ! ॥501॥ युगपद् बुद्ध्यदृष्टेश्चेत् ? तदेवेदं विचार्यते । तासां समानजातीये सामर्थ्यनियमो भवेत् ॥502॥ तथा हि सम्यग् लक्ष्यन्ते विकल्पा: क्रमभाविन: | {प्रत्यभिज्ञाविचार:} एतेन य: समक्षेऽर्थे प्रत्यभिज्ञानकल्पनाम् ॥503॥ स्पष्टावभासां प्रत्यक्षां कल्पयेत् सोऽपि वारित: | केशगोलकदीपादावपि स्पष्टावभासनात् ॥504॥ प्रतीतभेदेऽप्यध्यक्षा धी: कथं तादृशी भवेत् । तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चय: ॥505॥ पूर्वानुभूतस्मरणात् दद्धर्मारोपणाद् विना । स एवायमिति ज्ञानं नास्ति तच्चाक्षजे कुत: ॥506॥ न चार्थज्ञानसंवित्योर्युगपत् सम्भवो यत: | लक्ष्येते (pA^Ti^-लक्ष्यते-रा^) प्रतिभासौ द्वौ नार्थार्थज्ञानयो: पृथक् ॥507॥ @054 न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवल: | एकाकारमतिग्राह्ये भेदाभावप्रसङ्गत: ॥508॥ सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ । अर्थार्थप्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम् ॥509॥ क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम् । प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धर: ॥510॥ अर्थसंवेदनं तावत् ततोऽर्थाभासवेदनम् । न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम् ॥511॥ तथा हि नीलाद्याकार एक एकं च वेदनम् । लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥512॥ ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि (pA^Ti^-च-रा^) स्मृति: | दृष्टा; तद्वेदनं केन तस्याप्यन्येन चेद् ? इमाम ॥513॥ मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् । पूर्वा धी: सैव चेन्न स्यात् सञ्चारो विषयान्तरे ॥514॥ तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् । अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥515॥ आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् । को नामान्या विबध्नीयाद् बहिरंगेऽन्तरङ्गिकाम् ॥516॥ बाह्य: सन्निहितोऽप्यर्थस्तां विबध्नकन् हि न प्रभु: | धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ ॥517॥ न चासन्निहितार्थास्ति दशा काचिदतो धिय: | उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥518॥ अतीतादिविकल्पानां येषां नार्थस्य सन्निधि: | सञ्चारकरणाभावाद् उत्सीदेदर्थचिन्तनम् ॥519॥ आत्मविज्ञानजनने शक्तिसंक्षयत: शनै: | विषयान्तरसञ्चारो यदि ? सैवार्थधी: कुत: ! ॥520॥ शक्तिक्षये पूर्वधियो न हि धी: प्राग्धिया विना । अन्यार्थाशक्तिविगुणे ज्ञाने ज्ञानोदयागते: ॥521॥ सकृद्विजातीयजातावप्येकेन पटीयसा । चित्तेनाहितवैगुण्यादालयान्नान्यसम्भव: ॥522॥ नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोऽन्तरम् । मनोज्ञानक्रमोत्पत्तिरप्यपेषा प्रसाधनी ॥523॥ @055 एकत्वान्मनसोऽन्यस्मिन् सक्तस्यान्यागतेर्यदि । ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात् ॥524॥ समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत् । जन्म वात्ममनोयोगमात्रजानां (pA^Ti^-चात्थमनो^-रा^) सकृद् भवेत् ॥525॥ एकैव चेत् क्रियैक: स्यात् किं दीपोऽनेकदर्शन: | क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषत: ॥526॥ अनेन देहपुरुषावुक्तौ संस्कारतो यदि । नियम: स कुत: पश्चात् बुद्धेश्चेदस्तु सम्मतम् ॥527॥ न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम् । अग्राह्यं न हि तेजोऽस्ति; न च सौक्ष्म्याद्यनंशके ॥528॥ ग्राह्यताशक्तिहानि: स्यात् नान्यस्य जननात्मन: | ग्राह्यताया न खल्वन्यज्जननं ग्राह्यलक्षणे ॥529॥ साक्षान्न ह्यन्यथा बुद्धे रूपादिरुपकारक: | ग्राह्यतालक्षणादन्यस्तद्भावनियमोऽस्य क: ॥530॥ बुद्धेरपि तदस्तीति सापि सत्त्वे व्यवस्थिता । ग्राह्योपादानसंवित्ती चेतसो ग्राह्यलक्षणम् ॥531॥ {योगिनां ज्ञानम्} रुपादेश्चेतसश्चैवमविशुद्धधियं प्रति । ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गति: ॥532॥ तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत् । रूपादि बुद्धे: किं जातं पश्चाद् यत् प्राङ् न विद्यते ॥533॥ सति स्वधीग्रहे तस्माद् यैवानन्तरहेतुता (pA^Ti^-सैवानन्तर^-रा^) | चेतसो ग्राह्यता सैव ततो नार्थन्तरे गति: ॥534॥ नानेकशक्त्यभवेऽपि भावो नानेककार्यकृत् । प्रकृत्यैवेति गदितम्, नानेकस्मान्न चेद् भवेत् ॥535॥ {हेतुसामग्र्या: सर्वसम्भवत्वम्} न किञ्चिदेकमेकस्मात् सामग्र्या: सर्वसम्भव: | एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत् ॥536॥ अर्थं पूर्वञ्च विज्ञानं गृह्णीयाद् यदि धी: परा । अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम् ॥537॥ पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि । द्विर्द्विरेकं च भासेत भासनादात्मतद्धियो: ॥538॥ @056 {आत्मानुभूतं प्रत्यक्षम्} विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते । परानुभूतवत् सर्वाननुभूति: प्रसज्यते ॥539॥ आत्मानुभूतं प्रत्यक्षं नानुभूतं परै: यदि । आत्मानुभूति: सा सिद्धा कुतो येनैवमुच्यते ॥540॥ व्यक्तिहेत्वप्रसिद्धि: स्यात् न व्यक्तेर्व्यक्तमिच्छत: | व्यक्त्यसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत् ॥541॥ @057 स्वार्थानुमाननामा तृतीय: परिच्छेद: {हेतुविचार:} {हेतुलक्षणम्} पक्षधर्मस्तदंशेन व्याप्तो हेतु:; {तत्त्रिरुपत्वम्} त्रिधैव स: | अविनाभावनियमात्; {हेत्वाभासा:} हेत्वाभासास्ततोऽपरे ॥1॥ कार्यं स्वभावैर्यावद्भिरविनाभावि कारणे । हेतु: स्वभावे भावोऽपि भावमात्रानुरोधिनि ॥2॥ {अनुपलब्धिविचार:} अप्रवृत्ति: प्रमाणानाम् अप्रवृत्तिफलाऽसति । असज्ज्ञानफला, काचिद् हेतुभेदव्यपेक्षया ॥3॥ विरुद्धकार्ययो: सिद्धिरसिद्धिर्हेतुभावयो: | दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥4॥ तद्विरुद्धनिमित्तस्य योपलब्धि: प्रयुज्यते । निमित्तयोर्विरुद्धत्वाभावे (pA^Ti^-भावो हि व्यभिचारवान्-रा^ |) सा व्यभिचारिणी (pA^Ti^-भावो हि व्यभिचारवान्-रा^ |) ॥5॥ इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि (pA^Ti^-व्यभिचारी-रा^ | स्यात् भस्मेवाशीतसाधने ॥6॥ हेतुना य: समग्रेण कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णित: ॥7॥ सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥8॥ एकसामग्र्यधीनस्य रूपादे रसतो गति: | हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥9॥ शक्तिप्रवृत्त्या न विना रस: सैवान्यकारणम् । इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गजा (pA^Ti^-जायते कार्यलिङ्गत:-रा^;त्वद्सग्रेण-क^ |) ||।10॥ हेतुना योऽसमग्रेण*(pA^Ti^-जायते कार्यलिङ्गत:-रा^;त्वसग्रेण-क^ |) कार्योत्पादोऽनुमीयते । तच्छेषवदसामथ्र्याद् देहाद् रागानुमानवत् ॥11॥ @058 विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानं (pA^Ti^-हेतुज्ञानप्रमाणाभं-रा^ |)प्रमाणाभं (pA^Ti^-हेतुज्ञानप्रमाणाभं-रा^|) वचनाद् रागितादिवत् । ॥2॥ न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता । सम्भाव्यव्यभिचारित्वात् (pA^Ti^-^व्यभिचारत्वात्-क^ |) स्थालीतण्डुलपाकवत् ॥13॥ {शेषवदनुमाननिरासनम्} यस्यादर्शनमात्रेण व्यतिरेक: प्रदर्श्यते । तस्य संशयहेतुत्वाच्छेषवत् तदुदाहृतम् ॥14॥ हेतोस्त्रिष्वपि रुपेषु निश्चयस्तेन वर्णित: | असिद्धविपरीतार्थव्यभिचारिविपक्षत: ॥15॥ {व्याप्तिविचार:} व्यभिचारिविपक्षेण वैधर्म्यवचनं च यत् । यद्यदृष्टिफलं तच्च तदनुक्तेऽपि गम्यते ॥16॥ न च नास्तीति वचनात् तन्नास्त्येव यथा यदि । नास्ति स ख्याप्यते न्यायस्तदा (pA^Ti^-चायमुक्तौ नेति गतिस्तदा-रा^ तद्व्यर्थमिति शेष: ) नास्तीति गम्यते (pA^Ti^-चायमुक्तौ नेति गतिस्तदा-रा^ तद्व्यर्थमिति शेष:) ॥17॥ यद्यदृष्टौ निवृत्ति: (pA^Ti^-यद्यदृष्ट्या क^) स्याच्छेषवद् व्यभिचारि किम् । व्यतिरेक्यपि हेतु: स्यान्न वाच्याऽसिद्धियोजना ॥18॥ विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् । प्रमाणान्तरबाधा चेन्नेदानीं नास्तिताऽदृश: ॥19॥ तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम् । दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्याविरोधिनी ॥20॥ देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तय: | तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चय: ॥21॥ आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधक: | स एवानुपलम्भ: किं हेत्वभावस्य साधक: ॥22॥ तस्मात् तन्मात्रसम्बद्ध: (pA^Ti^-^सम्बन्ध:-रा^)स्वभावो भावमेव वा । निवर्तयेत्, कारणं वा कार्यमव्यभिचारत: ॥23॥ अन्यथैकनिवृत्त्यान्यविनिवृत्ति: कथं भवेत् । नाश्ववानिति मर्त्येन (pA^Ti^-सन्देहे किं न वा पशुसंशय: रा^) न भाव्यं गोमतापि किम् ॥24॥ सन्निधानात् तथैकस्य कथमन्यस्य सन्निधि: | गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम् ॥25॥ @059 तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रय: | तदभावे च तन्नेति वचनादपि तद्गति: (pA^Ti^-तद्गते-क^ |) ॥26॥ तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिन: | ख्याप्येते, विदुषां वाच्यो हेतुरेव हि केवल: ॥27॥ तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तित: | अर्थापत्त्या द्वितीयेऽपि स्मृति: समुपजायते ॥28॥ हेतुस्वभावाभावोऽत: प्रतिषेधे च कस्यचित् । हेतु: युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥29॥ इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा (pA^Ti^-त्रिविधाप्युक्तानु^-क^) | तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगत: ॥30॥ कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥31॥ अवश्यंभावनियम: (pA^Ti^-^नियमोऽन्यथा परस्य क:-राओ |)क: परस्यान्यथा (pA^Ti^-^नियमोऽन्यथा परस्य क:-राओ |) परै: | अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥32॥ अर्थान्तरनिमित्तो हि धर्म: स्यादन्य एव स: | पश्चाद् भावान्न हेतुत्वं फलेऽप्येकान्तता कुत: ॥33॥ कार्यं धूमो हुतभुज: कार्यधर्मानुवृत्तित: | तस्याभावे (pA^Ti^-स भवस्तदभावेपि-क^ |) तु स भवन् (pA^Ti^-स भवस्तदभावेपि-क^ |) हेतुमत्तां विलङ्घयेत् ॥34॥ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातश्च (pA^Ti^-अपेक्षया हि-क^|)भावानां कादाचित्कस्य सम्भव: ॥35॥ अग्निस्वभाव: शक्रस्य मूर्धा यद्यग्निरेव स: | अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ! ॥36॥ धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् । अधूमहेतोर्धूमस्य भावे स स्यादहेतुक: ॥37॥ अन्वयव्यतिरेकाद् यो यस्य दृष्टोऽनुवर्तक: | स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भव: ॥38॥ {सामान्यविचार:} स्वभावेऽप्यविनाभावो भावामात्रानुरोधिनि । तदभावे स्वयम्भावस्याभाव: स्यादभेदत: ॥39॥ सर्वे भावा: स्वभावेन स्वस्वभावव्यवस्थिते: | स्वभावपरभावाभ्यां यस्माद् (pA^Ti^-व्यवृत्तिभागिनोयत:रा) |)व्यावृत्तिभागिन: (pA^Ti^-व्यवृत्तिभागिनो यत:रा) |) ॥40॥ @060 तस्माद् यतो(pA^Ti^-तस्माद् व्यावृत्तिरर्थानां यतश्च तन्निबन्धना:-रा^ | यतोऽर्थानां व्यावृत्तिस्तन्निबन्धाना:(pA^Ti^-तस्माद् व्यावृत्तिरर्थानां यतश्च तन्निबन्धना:-रा^ |) जातिभेदा: प्रकल्प्यन्ते तद्विशेषावगाहिन: ॥41॥ तस्माद् विशेषो* (pA^Ti^-यो येन धर्मेण विशेष: पाठा^ |)यो येन धर्मेण (pA^Ti^-यो येन धर्मेण विशेष: पाठा^ |)सम्प्रतीयते । न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थिति: ॥42॥ एकस्यार्थस्वभावस्य प्रत्यक्षस्य सत: स्वयम् । कोऽन्यो भागो (pA^Ti^-न दृष्टो भागा:-पाठा^ |) न दृष्ट:(pA^Ti^-न दृष्टो भागा:-पाठा^ |) स्याद् य: प्रमाणइ: परीक्ष्यते ॥43॥ नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥44॥ तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुण: | भ्रान्तेर्निश्चीयते (pA^Ti^-भ्रान्तेर्न निश्चय इति-रा^ |) नेति (pA^Ti^-भ्रान्तेर्न निश्चय इति-रा^ |) साधनं सम्प्रवर्तते ॥45॥ वस्तुग्रहेऽनुमानाच्च धर्मस्यैकस्य निश्चये । सर्वग्रहो (pA^Ti^-सर्वधर्मग्रहोऽपोहे-पाठा^ | pra^vA^: 181) ह्यपोहे तु (pA^Ti^-सर्वधर्मग्रहोऽपोहे-पाठा^ | pra^vA^: 181) नायं दोष: प्रसज्यते ॥46॥ तस्मादपोहविषयमिति(pA^Ti^-विषयं लिङ्गमिति-रा^”नैनोपाधिविश्ष्टिस्य भेदिनोर्थस्य ग्राहिका उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे” ॥-रा^ ॥) लिङ्गं (pA^Ti^-विषयं लिङ्गमिति-रा^”नैनोपाधिविश्ष्टिस्य भेदिनोर्थस्य ग्राहिका |) प्रकीर्तितम् । अन्यथा धर्मिण: सिद्धावसिद्धं(pA^Ti^-विषयं लिङ्गमिति-रा^”नैनोपाधिविश्ष्टिस्य भेदिनोर्थस्य ग्राहिका |) किमत:(pA^Ti^-विषयं लिङ्गमिति-रा^”नैनोपाधिविश्ष्टिस्य भेदिनोर्थस्य ग्राहिका |) परम् ॥47॥ उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे” ॥-रा^ ॥) | क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् । कथमन्यापोहविषयम् ? तन्मात्रापोहगोचरम् ॥48॥ निश्चयारोपमनसोर्बाध्यबाधकभावत: | समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥49॥ yAvantoM’zasamAropAstannirAse(pA^Ti^-निश्चयास्तन्निरासत:-रा^) विनिश्चया: |(pA^Ti^-*निश्चयास्तन्निरासत:-रा^) तावन्त एव शब्दाश्च (pA^Ti^-शब्दाभिव्यवच्छेदगोचरा:-रा^ |)तेन ते भिन्नगोचरा:(pA^Ti^-शब्दाभिव्यवच्छेदगोचरा:-रा^ |) ॥50॥ अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥51॥ यस्यापि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिन: | नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे (pA^Ti^- ‘नानोपाधिविशिष्टस्य भेदिनोऽर्थस्य ग्राहिका । उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे” ॥-रा^ |)॥52॥ सर्वात्मनोपकार्यस्य (pA^Ti^-सर्वात्मना कृते ग्राहे-रा^ |)को भेद: स्यादनिश्चित: | @061 तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रह: ॥53॥ धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां तदा स्यादनवस्थिति: ॥54॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे (pA^Ti^-* ‘दृष्टा: तस्मिन्न सन्ति ते; सर्वोपकारं ह्येकं-रा^ |) | दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रह:(pA^Ti^-*‘दृष्टा: तस्मिन्न सन्ति ते; सर्वोपकारं ह्येकं-रा^ |) ॥55॥ {न्यायमीमांसामतनिराकरणम्} यदि भ्रान्तिनिवृत्त्यर्थं गृहीतेऽप्यन्यदिष्यते । तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततोऽपरम् ॥56॥ असमारोपविषये (pA^Ti^-तद्विपक्षसमारोपविषये यदि-रा^ |)वृत्तिरेपि च (pA^Ti^-तद्विपक्षसमारोपविषये यदि-रा^ |) निश्चयै: | यन्न निश्चीयते रूपं तत् तेषां विषय: कथम् ॥57॥ प्रत्यक्षेण गृहीतेऽपि vizeSeM’zavivarjite | यद्विशेषावसायेऽस्ति प्रत्यय: स प्रतीयते ॥58॥ तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि । शब्दाश्च निश्चयाश्चैव निमित्तमनुरुन्धते ॥59॥ द्वयोरेकाभिधानेऽपि विभक्तिर्व्यतिरेकिणी । भिन्नमर्थमिवान्वेति वाच्यलेशविशेषत:(pA^Ti^-* वाच्यते स विशेषत:-रा^ |) ॥60॥ भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयो: | पदं संकेतभेदस्य ज्ञातृवाञ्छानुरोधिन: ॥61॥ भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनो: | शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥62॥ जिज्ञापयिषुरर्थं तं तद्धितेन कृतापि वा । अन्येन वा यदि ब्रूयात् भेदो नास्ति तत: पर: ॥63॥ तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम्(pA^Ti^-*तद्दोषोपवर्णनम्-रा^ |) | प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतो: ॥64॥ येषां वस्तुवशा वाचो न विवक्षापराश्रया: | षष्ठीवचनभेदादि चोदयं तान् प्रति युक्तमत् ॥65॥ यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितबाह्यार्थं तत् तथा वाचकं वच: ॥66॥ दारा: षण्णगरीत्यादौ भेदाभेदव्यवस्थिते: | खस्य स्वभाव: खत्वं चेत्यत्र वा किं निबन्धनम् ॥67॥ पररूपं स्वरुपेण यया संव्रियते धिया । @062 एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिन: (pA^Ti^-*कारिकेयं रा^ संस्करणे इत्थं दृश्यते-“एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिना: | रूपं परेषां व्यावृत्तं सा धी: संवृतिरुच्यते ॥”इति |)॥68॥ तया संवृतनानात्वा: संवृत्या भेदिन: स्वयम् । अभेदिन इवाभान्ति भावा(pA^Ti^-*भेदा-रा^ |) रूपेण केनचित् ॥69॥ तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् । तदसत् परमार्थेन यथा सङ्कल्पितं तया (pA^Ti^-यथा तयोपकल्पितं तदसत् परमार्थत:-रा^|) ॥70॥ व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥71॥ तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रह: | इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका ॥72॥ एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदेऽपि नियता: केचित् स्वभावेनेन्द्रियादिवत् ॥73॥ ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा । दृष्टा यथा वौषधयो नानात्वेऽपि न चापरा: ॥74॥ अविशेषान्न सामान्यमविशेषप्रसङ्गत: | तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारत: ॥75॥ तत्स्वभावग्रहाद् (pA^Ti^-तत्त्वभवविकल्पा-रा^ |) या(pA^Ti^-तत्त्वभवविकल्पा-रा^ |) धीस्तदर्थेवाप्यनर्थिका । विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते ॥76॥ तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यत: | व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावत: ॥77॥ अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपका: | अभिन्ना (pA^Ti^-तेनाभिन्न इवाभान्ति-पाठा^ |) इव चाभान्ति (pA^Ti^-तेनाभिन्न इवाभान्ति-पाठा^ |) व्यावृत्ता: पुनरन्यत: ॥78॥ त एव तेषां सामान्यसमानाधारगोचरै: | ज्ञानाभिधानैर्मिथ्यार्थो (pA^Ti^-नैर्व्यवहारो मिथ्यार्थ:-रा^ |) व्यवहार:(pA^Ti^-* नैर्व्यवहारो मिथ्यार्थ: रा^ |) प्रतन्यते ॥79॥ स च सर्व: पदार्थानामन्योन्याभावसंश्रय: | तेनान्यापोहविषयो वस्तुलाभस्य (pA^Ti^-तदत्कार्यकारिणाम्-रा^) चाश्रय: (pA^Ti^tadatkAryakAriNAm-रा^) ॥80॥ यत्रास्ति(pA^Ti^-वस्तुलाभाश्रयो यत्र-रा^ |) वस्तुसम्बन्धो (pA^Ti^-वस्तुलाभाश्रयो यत्र-रा^ |)यथाक्तानुमितौ यथा । नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा ॥81॥ तत्रैककार्योऽनेकोऽपि(pA^Ti^-तत्रानेकोऽपि कार्येका न तत्कार्यपराश्रयै: )तदकार्यान्यताश्रयै: | एकत्वेनाभिधाज्ञानै:(pA^Ti^-ज्ञानाभिधानैरेकत्वात्-रा^ |) व्यवहार: प्रतार्यते ॥82॥ @063 ततोऽनेककृदेकोऽपि तद्भावपरिदीपने । (pA^Ti^-ततश्चैकोऽप्यनेककृत् तद्भावपरिदीपनात्) अतत्कार्यार्थभेदेन नानाधर्मा (pA^Ti^-* नानाधर्म:-रा^ | एवं वृत्तावपि |) प्रतीयते ॥83॥ यथाप्रतीति कथित: शब्दार्थोऽसावसन्नपि । सामानाधिकरण्यं च वस्तुन्यस्य न सम्भव: ॥84॥ धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च यादृश: | असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥85॥ तं तथैव समाश्रित्य साध्यसाधनसंस्थिति: | परमार्थावताराय विद्वद्भिरवकल्प्यते ॥86॥ संसृज्यन्ते न भिद्यन्ते स्वतोऽर्था: पारमार्थिका: | रुपमेकमनेकं च तेषु बुद्धेरुपप्लव: ॥87॥ भेदस्ततोयं (pA^Ti^-*ततोपि-रा^ |) बौद्धेऽर्थे सामान्यं भेद इत्यपि । तस्यैव चान्यव्यावृत्त्या धर्मभेद: प्रकल्प्यते ॥88॥ साध्यसाधनसंकल्पे वस्तुदर्शनहानित: | भेद: सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥89॥ समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथञ्चन । भेदानां बहुभेदानां तत्रैकस्मिन्नयोगत: ॥90॥ तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका । न श्रुति: कल्पना वास्ति सामान्येनैव वृत्तित: ॥91॥ शब्दा: संकेतितं प्राहुर्व्यवहाराय स स्मृत: | तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ॥92॥ अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाक्षमान् । तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रिया: (pA^Ti^-*भिधयका:-पाठा^ |) ॥93॥ तत्रानर्थयाक्रियायोग्या जातिस्तद्वानलं (pA^Ti^- अत्रानर्थक्रियायोग्या नास्ति तद्वानलं-रा^ |) स च । साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥94॥ तत्कारिणामतत्कारिभेदसाम्ये न किं कृत: | तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥95॥ तदन्यपरिहारेण प्रवर्त्तेतेति च ध्वनि: | उच्यते तेन तेभ्योऽस्याऽव्यवच्छेदे (pA^Ti^-*तेन तेभ्योऽव्यवच्छेद प्रवर्तेत-रा^ |) कथं च स: ॥96॥ व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत् प्रयोजनम् । शब्दानामिति किं तत्र सामान्येनापरेण व: ॥97॥ @064 ज्ञानाद्यर्थक्रियां तांस्तां दृष्ट्वा भेदेऽपि कुर्वत: | अर्थांस्तदन्यविश्लेषविषयैर्ध्वनिभि: सह ॥98॥ संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने (pA^Ti^-पूर्वदृष्टान्यदर्शने-रा^ |) परस्यापि न सा बुद्धि: सामान्यादेव केवलात् ॥99॥ नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गत: | तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वत: ॥100॥ तद्वात्तनिश्चयो न स्याद् व्यवहारस्तत: कथम् ? | एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम् ॥101॥ तदेकं वस्तु किं तासां नानात्वं समपोहति । नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥102॥ अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत् । ताभिर्विनापि प्रत्येकं क्रियामाणां धियं प्रति ॥103॥ तेनैकेनापि सामर्थ्यं (pA^Ti^-सामान्यात्-रा^ |) तासां नेत्यग्रहो धिया । नीलादेर्नेत्रविज्ञाने पृथक् सामर्थ्यदर्शनात् ॥104॥ शक्तिसिद्धि: समूहेऽपि नैवं व्यक्ते: कथञ्चन । तासामन्यतमापेक्ष्यं तच्चेच्छक्तं न केवलम् ॥105॥ तदेकमुपकुर्युस्ता: कथमेकां धियं च न । कार्यञ्च (pA^Ti^-कार्यञ्च-सर्वत्र |) तासां प्राप्तोऽसौ जननं यदुपक्रिया ॥106॥ अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् । प्रतिभासो धिया भिन्न: समाना इति तद्ग्रहात् ॥107॥ कथं ता भिन्नधीग्राह्या: समाश्चेदेककार्यता । सादृश्यं ननु धी: कार्यं तासां सा च विभिद्यते ॥108॥ एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी । एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥109॥ सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिन: | अदृष्टे: प्रतिषेधाच्च संकेतस्तद्विदर्थिक: ॥110॥ अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुति: | अकार्यकृतितत्कारितुल्यरूपावभासिनीम् ॥111॥ धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् । जनयन्त्यप्यतत्कारिपरिहाराङ्गभावत: ॥112॥ वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता । ततोऽन्यापोहविषया तत्कर्त्राश्रितभावत: ॥113॥ @065 अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् । अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रह: ॥114॥ सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते । तेषामवृक्षास्संकेते व्यवच्छिन्ना न वा; यदि ॥115॥ व्यवच्छिन्ना:, कथं ज्ञाता: प्राग्वृक्षग्रहणादृते । अनिराकरणे तेषां संकेते व्यवहारिणाम् ॥116॥ न स्यात् तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत् । अविधाय निषिध्यान्यत् प्रदर्यैकं पुर: स्थितम् ॥117॥ वृक्षोऽयमिति संकेत: क्रियते तत् प्रपद्यते । व्यवहारेऽपि तेनायमदोष इति चेत्; तरु: ॥118॥ अयमप्ययमेवेति प्रसङ्गो न निवर्त्तते । एकप्रत्यवमर्शाख्ये ज्ञाने; एकत्र हि स्थित: ॥119॥ प्रपत्ता (pA^Ti^-प्रतिपत्ता-pAThA^bhAvo-पाठा^) तदतद्धेतूनर्थान् विभजते स्वयम्: | तदबुद्धिवर्तिनो भावान् भातो(pA^Ti^-pratipattApAThA^bhAvo-पाठा^)हेतुतया धिय: ॥120॥ अहेतुरूपविकलानेकरुपानिव स्वयम् । भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते ॥121॥ तं तस्या: प्रतियती(pA^Ti^-धीर्विकल्पिका-रा^ |) धी:(pA^Ti^-धीर्विकल्पिका-रा^ |) भ्रान्त्यैकं वस्त्विवेक्षते । क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन् ॥122॥ बुद्धे: प्रयुज्यते शब्दस्तदर्थस्यावधारणात् । व्यर्थोऽन्यथा प्रयोग: स्यात्; तज्ज्ञेयादिपदेष्वपि ॥123॥ व्यवहारोपनीतेषु व्यवच्छेद्योऽस्ति कश्चन । निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य(pA^Ti^-तन्निवर्तनात्-रा^ |)तम्(pA^Ti^-तन्निवर्तनात्-रा^ |) ॥124॥ तद्भेदे भिद्यमानानां समानाकारभासिनि । स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुन: ॥125॥ कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चन । तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम् ॥126॥ न तत्र गम्यते कश्चिद् विशिष्ट: (pA^Ti^-kencid bhedavAn-rA^ |) kenacit (pA^Ti^-kencid भेदवान्-रा^ |) पर: | न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥127॥ अरूपो रुपवत्त्वेन दर्शनं बुद्धिविप्लव: | तेनैवापरमार्थोऽसावन्यथा न हि वस्तुन: ॥128॥ व्यावृत्तिर्वस्तु भवति भेदोऽस्यास्मादितीरणात् । एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनि: ॥129॥ @066 लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन । यस्याभिधानतो वस्तुसामर्थ्यादखिले गति: ॥130॥ भवेन्नानाफल: शब्द एकाधारो भवत्यत: | विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तते ॥131॥ यदान्यत्; (pA^Ti^-यदान्यं-pA^ThA^) तेन स व्याप्त एकत्वेन च भासते । सामानाधिकरण्यं स्यात् तदा बुद्ध्यनुरोधत: ॥132॥ वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वने: | स्यात् सत्यं स (pA^Ti^-सति तवे हि-रा^ |) हि तत्रेति (pA^Ti^-सति तवे हि-रा^|) नैकवस्त्वभिधायिनि ॥133॥ बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् । तेनान्यापोहविषया: प्रोक्ता: सामान्यगोचरा: ॥134॥ शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् । एकत्वाद् वस्तुरूपस्य भिन्नरुपा मति: कुत: ॥135॥ अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ । अभेदव्यवहारश्च भेदे स्युरनिबन्धना: ॥136॥ सर्वत्र भावाद् व्यावृत्तेर्नैते दोषा: प्रसंगिन: | एककार्येषु भावेषु(pA^Ti^-भेदेषु-पाठा^ |) तत्कार्यपरिचोदने ॥137॥ गौरवाशक्तिवैफल्याद् भेदाख्याया: समा श्रुति: | कृता वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥138॥ न भावे सर्वभावानां स्वस्वभावव्यवस्थिते: | यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत् ॥139॥ अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते । अर्थाभेदेन च विना शब्दाभेदो न युज्यते ॥140॥ तस्मात् तत्कार्यतापीष्टाऽतत्कार्यादेव भिन्नता । चक्षुरादौ (pA^Ti^-चक्षुरादावनेकत्र रुपविज्ञानके रा^ |)यथा रुपविज्ञानैकफले(pA^Ti^-चक्षुरादावनेकत्र रुपविज्ञानके रा^ |)क्वचित् ॥141॥ अविशेषेण तत्कार्यचोदनासम्भवे सति । सकृत् सर्वप्रतीत्यर्थं कश्चित् सांकेतकीं श्रुतिम् ॥142॥ कुर्याद् ऋतेऽपि तद्रूपसामान्याद् व्यतिरेकिण: | एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान् भवेत् ॥143॥ वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते । नित्यस्यानुपकार्यत्वात् नाधार:; प्रविसर्पत: ॥144॥ शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु । @067 न सम्भवति साप्यत्र तदभावेऽप्यवस्थिते: ॥145॥ न स्थिति: साप्ययुक्तैव भेदाभेदविवेचने । विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत् ॥146॥ तद् व्यङ्यं तयोग्यतायाश्च कारणं कारकं मतम् । प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥147॥ सामान्यस्याविकार्यस्य तत्सामान्यवत:कुत: | अञ्जनादेरिव व्यक्ते: संस्कारो नेन्द्रियस्य (pA^Ti^-’क्षस्य न भवेत्-रा^ |) च(pA^Ti^-’क्षस्य न भवेत्-रा^ |) ॥148॥ प्रतिपत्तेरभिन्नत्वात् (pA^ti%^-तत्प्रतिपत्ते^*रा^ |) तद्भावाभावकालयो: | व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥149॥ प्राप्तो गोत्वादिना तद्वान् प्रदीपादि: प्रकाशक: | व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते ॥150॥ तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धय: | एकत्र तत्सतोऽन्यत्र (pA^Ti^-दृष्टस्यान्यत्र-रा^ |) दर्शनासम्भवात् सत: ॥151॥ अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात् । न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥152॥ जहाति पूर्वं नाधारमहो व्यसनसन्तति: ॥ अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ॥153॥ स्वस्मादचलत: (pA^Ti^-स्वस्थानादचलतोऽन्यत्र वृत्तिरयुक्तिमत्-रा^ |)स्थानाद् वृत्तिरित्यतियुक्तिमत्(pA^Ti^-स्वस्थानदचलतोऽन्यत्र वृत्तिरयुक्तिमत्-रा^ |) | यात्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि त ॥154॥ तेद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ! | व्यक्त्यैवैकत्र (pA^Ti^-व्यक्तेवैकत्र-पाठा^ | सा (व्यक्ताथ सर्वगा जातिरिष्यते-रा^ |) व्यक्ताऽभेदात् सर्वत्रगा यदि (pA^Ti^- व्यक्तेवैकत्र-पाठा^ | व्यक्ताथ सर्वगा जातिरिष्यते-रा^ |) ॥155॥ सर्वत्र दृश्येताभेदात् सापि न (pA^Ti^-जातिर्दृश्येत सर्वत्र न च सा-पाठा^ |) व्यक्तयपेक्षिणी । व्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक् प्रतीयते (pA^Ti^-व्यञ्जकाप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते-पाठा^ |) ॥156॥ विपर्यय: पुन: कस्मादिष्ट: सामान्यतद्वतो: | पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचक: ॥157॥ भेदान्न हेतु: कर्मास्य न जाति: कर्मसंश्रयात् । श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्च (pA^Ti^-*कर्मणे न निमित्तता-रा^ |) कर्मण:(pA^Ti^-*कर्मणे न निमित्तता-रा^ |) ॥158॥ असम्बन्धन्न सामान्यं नायुक्तं शब्दकारणात् (pA^Ti^-शब्दकारणम्-पाठा^)|)| अतिप्रसंगात्; कर्मापि नासत्, ज्ञानाभिधानयो: ॥159॥ @068 अनैमित्तिकतापत्ते:; न च शक्तिरनन्वयात् । सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत् ॥160॥ व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषत: | क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिण: ॥161॥ नापेक्षातिशयेऽप्यस्य (pA^Ti^-अतिशये वा प्यस्य-रा^ |) क्षणिकत्वात् क्रिया कुत: | तुल्ये भेदे यया जाति: प्रत्यासत्त्या प्रसर्पति ॥162॥ क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् । {साङ्ख्यमतनिराकरणम्} न निवृत्तिं विहायास्ति यदि भावान्वयोऽपर: ॥163॥ एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदत:? | यद्येकात्मतयानेक: कार्यस्यैकस्य कारक: ॥164॥ आत्मैकत्रापि वास्तीति व्यर्था: स्यु: सहकारिण: | नापैत्यभिन्नं तद् रूपं विशेषा: खल्वपायिन: ॥165॥ एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भव: | स पारमार्थिको भावो य एवार्थक्रियाक्षम: ॥166॥ स च नान्वेति, योऽन्वेति न तस्मात् कार्यसम्भव: | तेनात्मनापि (pA^Ti^-तेनात्मना भिमपि-पाठा^ |) भेदे हि हेतु:(pA^Ti^-तेनात्मना भिमपि-पाठा^ |) कश्चिन्न चापर: ॥167॥ स्वभावोऽयम्, अभेदे तु स्यातां नाशोद्भवौ सकृत् । भेदोऽपि तेन नैवं चेद् य एकस्मिन् विनश्यति ॥168॥ तिष्ठत्यात्मा न तत्यातो न स्यात् सामान्यभेदधी: | निवृत्तेर्नि: स्वभावत्वात् न स्थानास्थानकल्पना ॥169॥ उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा । यत् तस्य जनकं रूपं ततोऽन्यो जनक: कथम् ॥170॥ भिन्ना विशेषा जनका:; अस्त्यभेदोपि (pA^Ti^-अप्यभेदोऽपि-रा^ |)तेषु चेत् । तेन तेऽजनका: प्रोक्ता:; प्रतिभासोऽपि भेदक: ॥171॥ अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयोऽपरे । तत् कार्यं कारणं चोक्तं तत् स्वलक्षणमिष्यते ॥172॥ तत्तयागाप्तिफला: सर्वा: पुरुषाणां प्रवृत्तय: | यथाऽभेदाविशेषेऽपि न सर्वं सर्वसाधनम् ॥173॥ तथाभेदाविशेषेऽपि (pA^Ti^-तथाऽभेदाविशेषेऽपि-रा^ |) न सर्वं सर्वसाधनम् ॥ भेदे हि कारकं किञ्चिद वस्तुधर्मतया भवेत् ॥174॥ अभेदे तु विरुध्येते तस्यैकस्य क्रियाक्रिये । @069 भेदोऽप्यस्त्यक्रियातश्चेत् (pA^Ti^-भेदेश्चेदक्रियाहेतु:-क^ |) न कुर्यु: सहकारिण: ॥175॥ पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुन: | अत्यन्तभेदाभेदौ तु (pA^Ti^-हि-पाठ^ |) स्यातां तद्वति वस्तुनि ॥176॥ अन्योन्यं वा तयोर्भेद: सदृशासदृशात्मनो: | तयोरपि भवेद् भेदो यदि येनात्मना तयो: ॥177॥ भेद: सामान्यमित्येतद् यदि भेदस्तदात्मना । भेद एव; तथा च स्यान्नि:सामान्यविशेषता ॥178॥ भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् । यमात्मानं पुरस्कृत्य पुरुषोऽयं प्रवर्तते ॥179॥ तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयो । चिन्त्येते स्वात्मना भेद:; व्यावृत्त्या च समानता ॥180॥ अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गत: | {जैनमतनिराकरणम्} एतेनैव यदह्रीका: (pA^Ti^- यदाह्रीका: रा^; प्ययुक्तमा^-रा^|) किमप्यश्लीलमाकुलम् (pA^Ti^-यदाह्रिका:-रा^;प्ययुक्त्मा^-रा^ |) ॥181॥ प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् । सर्वस्योभयरूपत्वे तद्विशेषनिराकृते: ॥182॥ चोदितो दधि खादेति किमुष्टं नाभिधावति । अथास्त्यतिशय: कश्चिद् येन भेदेन वर्त्तते ॥183॥ स एव दधि (pA^Ti^-विशेषोन्यत्र-रा^ |) सोऽन्यत्र (pA^Ti^-विशेषोन्यत्र-रा^ |)नास्तीत्यनुभयं परम् । सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥184॥ भेदसंहारवादस्य तदभेदादसम्भव: (pA^Ti^- तदभावासम्भव:-पाठा^ |) | {शब्दविचार:} रूपाभावादभावस्य (pA^Ti^-द्रव्याभवा^-रा^ |) शब्दा रूपाभिधायिन: ॥185॥ नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचका: | उपाधिभेदापेक्षो वा स्वभाव: केवलोऽथ वा ॥186॥ उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्ववत् । सत्तास्वभावो हेतुश्चेत् सा (pA^Ti^-न-पाठा^ |) सत्ता साध्यते कथम् ॥187॥ अनन्वयो* हि भेदानां (pA^Ti^-भेदेनानव्यात् सोऽयं-रा^ |) व्याहतो हेतुसाध्ययो: ? | भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥188॥ न कश्चिदर्थ: सिद्ध: स्यादनिषिद्धं च तादृशम् । उपात्तभेदे साध्येऽस्मिन् भवेद्धेतुरनन्वय: ॥189॥ सत्तायां तेन साध्यायां विशेष: साधितो भवेत् । @070 अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने ॥190॥ तन्मात्रव्यापिन: साध्यस्यान्वयो न विहन्यते । नासिद्धे भावधर्मोऽस्ति व्यभिचार्यभयाश्रय: ॥191॥ धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ! सिद्ध: स्वभावो गमको व्यापकस्तस्य* (pA^Ti^-’to gamyastasya vyApaka:-rA^ |) nizcita: (pA^Ti^-’to gamyastasya व्यापक:-रा^ |) ॥192॥ गम्य:* स्वभावस्तस्यायं* स्वनिवृत्तौ (pA^Ti^-सिद्ध: स्वभावनियत:-रा^; निवृत्तौ वा-पाठा^ |) निवर्तक: | {अहेतुकविनाश:} अनित्यत्वे यथा कार्यमकार्यं वाऽविनाशिनि ॥193॥ अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता । सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥194॥ बाहुल्येऽपीति (pA^Ti^-बाहुल्येऽपि हि-पाठा^) चेत् (pA^Ti^-बाहुल्येऽपि हि-पाठा^) तस्य हेतो: क्वचिदसम्भव: | एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थिते: ॥195॥ सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् । असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावत: ॥196॥ यत्र नाम भवत्यस्मादन्यत्रापि स्वभावत: | या काचिद् भावविषयाऽनुमितिर्द्विविधैव (pA^Ti^-द्विधैवानुमितिस्तत:-पाठा^ )सा (pA^Ti^-द्विधैवानुमितिस्तत:-पाठा^ ) ॥197॥ स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयो: | {अनुपलब्धिचिन्ता} प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने ॥198॥ प्रवर्त्तितव्यं नेत्युक्ताऽनुपलब्धे: प्रमाणता ॥ शास्त्राधिकारेऽसम्बद्धा (pA^Ti^-शास्त्राधिकारासम्बद्धा-रा^) बहवोऽर्था अतीन्द्रिया: ॥199॥ अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धित: | सदसन्निश्चयफला नेति स्याद् वाऽप्रमाणता ॥200॥ प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी । स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृत: ॥201॥ कार्ये तु कारकाज्ञानमभावस्यैव साधकम् । स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि ॥202॥ तदभाव: प्रतीयेत हेतुना यदि केनचित् । दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥203॥ भावस्यानुपलब्धस्य (pA^Ti^-नुपलम्भास्य-रा^|) भावाभाव: प्रतीयते । @071 विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥204॥ तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चय: | अनादिवासनोद्भूतविकल्पपरिनिष्ठित: ॥205॥ शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रय । तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥206॥ तथा हेतुर्न तस्यैवाभाव: शब्दप्रयोगत: | परमार्थेकतानत्वे शब्दानामनिबन्धना ॥207॥ न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु । अतीताजातयोर्वापि न च स्यादनृतार्थता ॥208॥ वाच: कस्याश्चिदित्येषा बौद्धार्थविषया मता । शब्दार्थापह्नवे साध्ये धर्माधारनिराकृते: ॥209॥ न साध्य: समुदाय: स्यात् सिद्धो धर्मश्च केवल: | सदसत्पक्षभेदेन शब्दार्थानपवादिभि: ॥210॥ वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्ध: फलोदय: | अर्थक्रियाऽसमर्थस्य विचारै: किं परीक्षया ॥211॥ षण्ढस्य रुपे (pA^Ti^-रूपवैरूप्ये-पाठा^) वैरूप्ये(pA^Ti^-रूपवैरूप्ये-पाठा^) कामिन्या: किं परीक्षया । शब्दार्थ: कल्पनाज्ञानविष्यत्वेन कल्पित: ॥212॥ धर्मो वस्त्वाश्रयासिद्धिरस्योक्ता (pA^Ti^-रस्यक्तो-पाठा^ |) न्यायवादिना । {आगमविचार:} नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ॥213॥ नार्थसिद्धिस्ततस्ते हि वक्त्त्रभिप्रायसूचका: | आप्तवादाविसंवादसामान्यादनुमानता ? (pA^Ti^-कारिकांशोऽयं 217 कारिकायामप्यक्षरशो दृश्यते |) ॥214॥ सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम् ॥215॥ प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम् । दृष्टादृष्टार्थयोरस्याविसंवादस्तदर्थयो: ॥216॥ आप्तवादाविसंवादसामान्यादनुमानता । बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे ॥217॥ हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धित: | प्रधानार्थाविसंवादानुमानं परत्र वा ॥218॥ पुरुषातिशयापेक्षं यथार्थमपरे विदु: | @072 इष्टोऽयमर्थ: प्रत्येतुं शक्य: सोऽतिशयो यदि ॥219॥ {पौरुषेयत्वविचार:} अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा । दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदु: ॥220॥ सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम् (pA^Ti^-तिशयं श्रित:-रा^ |)| सात्मीभावात् तदभ्यासाद् हीयेरन्नास्रवा: स्वचित् ॥221॥ निरुपद्रवभूतार्थस्वभावस्य विपर्ययै: | न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपातत: ॥222॥ सर्वासां दोषजातीनां जाति: सत्कार्यदर्शनात् । साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भव: ॥223॥ मोहो निदानं दोषाणामत एवाभिधीयते । सत्कायदृष्टिरन्यत्र; तत्प्रहाणे प्रहाणत: ॥224॥ {अपौरुषेयत्वविचार:} {वेदप्रामाण्यनिराकरणम्} गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥225॥ गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । अपौरुषेयं मिथ्यार्थं किं नेत्यन्ये प्रचक्षते ॥226॥ अर्थज्ञापनहेतुर्हि संकेत: पुरुषाश्रय: | गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भव: ॥227॥ सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविद: | संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥228॥ गिरामेकार्थनियमे न स्यादर्थान्तरे गति: | अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भव: ॥229॥ अपौरुषेयतायाश्च (pA^Ti^-अपौरुषेयतायाच्च-रा^)व्यर्था स्यात् परिकल्पना । वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थिते: ॥230॥ असंस्कार्यतया पुम्भि: सर्वथा स्यान्निरर्थता । संस्कारोपगमे मुख्यं गजस्नानमिदं (pA^Ti^-गजस्नाननिभं-रा^ |) भवेत् ॥231॥ {सम्बन्धविचार:} सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता । नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रय: ॥232॥ अर्थेरत: स शब्दानां संस्कार्य: पुरुषैर्धिया । @073 अर्थेरेव सहोत्पादे न स्वभावविपर्यय: ॥233॥ शब्देषु युक्त:; सम्बन्धे नायं दोषो विकल्पिते । नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत् (pA^Ti^-सम्मत:-रा^) ॥234॥ नित्येष्वाश्रयसामर्थ्यं किं येनेष्ट: स चाश्रय: | ज्ञानोत्पादनहेतूनां (pA^Ti^-ज्ञानोत्पादेन हेतूनां-रा^| एवं वृत्तावपि |) सम्बन्धात् सहकारिणाम् ॥235॥ तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते । घटादिष्वपि युक्तिज्ञै:; अविशेषेऽविकारिणाम् ॥236॥ व्यञ्जकै: स्वै: कृत: (pA^Ti^-कुत:-रा^ | एवं वृत्तावपि) कोऽर्थो व्यक्तास्तैस्ते यतो मता: | सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥237॥ ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गति: | भिन्नत्वाद् वस्तुरूपस्य सम्बन्ध: कल्पनाकृत: ॥238॥ सद् द्रव्यं स्यात् पराधीनं सम्बन्धोऽन्यस्य वा कथम् । वर्णा निरर्थका: सन्त: पदादिपरिकल्पितम् ॥239॥ अवस्तुनि कथं वृत्ति: सम्बन्धस्यास्य वस्तुन: | अपौरुषेयतापीष्टा कर्तृ#णामस्मृते: किल ॥240॥ सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तम: | {कुमारिलमतखण्डनम्} यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् ॥241॥ वक्तुं समर्थ: पुरुषस्तथान्योऽपीति कश्चन । अन्यो वा रचितो ग्रन्थ: सम्प्रदायाद् ऋते परै: ॥242॥ दृष्ट: कोऽभिहितो येन सोऽप्येवं नानुमीयते । यज्जातीयो यत: सिद्ध: सोऽविशिष्टोऽग्निकाष्ठवत् (pA^Ti^-स तस्मादग्निकाष्ठवत्-पाठा^) ॥243॥ अदृष्टहेतुरप्यन्यस्तद्भव: सम्प्रतीयते । तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ॥244॥ हेतव: प्रवितन्यन्ते सर्वे ते व्यभिचारिण: | सर्वथाऽनादिता सिध्येदेवं नापुरुषाश्रय: ॥245॥ तस्मादपौरुषेयत्वे स्यादन्योप्यनराश्रय: | म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ॥246॥ अनादित्वाद् तथाभाव:; पूर्वसंस्कारसन्तते: | तादृशेऽपौरुषेयत्वे क: सिद्धेऽपि गुणो भवेत् ॥247॥ @074 अर्थसंस्कारभेदानां दर्शनात् संशय: पुन: | अन्याविशेषाद् वर्णानां साधने कि फलं भवेत् ॥248॥ वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भत: | अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥249॥ अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् । प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना ॥250॥ एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत् । सकृच्छुतौ च सर्वेषां कालभेदो न युज्यते ॥251॥ {स्फोटनिरसनम्} एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् । अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् ! ॥252॥ नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात् । अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिण: ॥253॥ काममन्यप्रतीक्षाऽस्तु, (pA^Ti^-काममन्यप्रतीक्षो:-रा^ |) नियमस्तु विरुध्यते । सर्वत्रानुपलम्भ: स्यात् तेषामव्यापिता यदि ॥254॥ सर्वेषामुपलम्भ: स्यात् युगपद् व्यापिता यदि । संस्कृतस्योपलम्भे च क: संस्कर्त्ताऽविकारिण: ॥255॥ इन्द्रियस्य*(pA^Ti^-इन्द्रिये स्याद्धि-पाठा^) स्यात् (pA^Ti^-इन्द्रिये स्याद्धि-पाठा^)संस्कार: शृणुयान्निखिलं च तत् । संस्कारभेदभिन्नत्वादेकार्थनियमो (pA^Ti^-संस्कारभेदाद् भिन्न-रा^ |) यदि ॥256॥ अनेकशब्दसंघाते श्रुति: कलकले कथम् ? | ध्वनय: केवलं तत्र श्रूयन्ते चेन्न वाचका: ॥257॥ ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमति* बह्विदम् । (pA^Ti^-^मविवक्षित्-रा^ |) स्थितेष्वन्येषु शब्देषु श्रूयते वाचक: कथम् ॥258॥ कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् । ध्वनय: मम्मता यैस्ते दोषै: कैरप्यवाचका: ॥259॥ ध्वनिभिर्व्यज्यमानेऽस्मिन् वाचकेऽपि कथं न ते ! | वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदत: ॥260॥ तेषां च न व्यवस्थानं क्रमान्तरविरोधत: | देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् ॥261॥ अनित्याव्यापितायां च दोष: प्रागेव कीर्त्तित: | व्यक्तिक्रमोऽपि वाक्यं न नित्यव्यक्तिनिराकृते: ॥262॥ व्यापारादेव तत्सिद्धे: करणानां च कार्यता । @075 स्वज्ञानेनान्यधीहेतु: सिद्धेऽर्थे व्यञ्जको मत: ॥263॥ यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् । करणानां समग्राणां व्यापारादुपलब्धित: ॥264॥ नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् । तद्रूपावरणानां च व्यक्तितस्ते विगमो यदि ॥265॥ अभावे करणग्रामसामर्थ्यं किं नु (pA^Ti^-न-पाठा^|) तद्भवेत् । शब्दाविशेषादन्येषामपि व्यक्ति: प्रसज्यते ॥266॥ तथाभ्युपगमे सर्वकारकाणां (pA^Ti^-कारणानां-पाठा^ |) निरर्थता । साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥267॥ अनुदाहरणं सर्वभावानां क्षणभङ्गत: | दूष्य: कुहेतुरन्योऽपि; बुद्धेरपुरुषाश्रये ॥268॥ बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितै: समम् । आनुपूर्व्याश्च वर्णेभ्यो भेद: स्फोटेन चिन्तित: ॥269॥ कल्पनारोपिता सा स्यात् कथं वाऽपुरुषाश्रया । सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वने: ॥270॥ अग्नेरर्थान्तरोत्पत्तौ भवेत् काष्ठस्य दर्शनम् । अविनाशात् स, एवास्य विनाश इति चेत्, कथम् ॥271॥ अन्योन्यस्य (pA^Ti^-अन्योऽर्थोऽन्यस्य नाशोस्तु-रा^ |)विनाशोऽस्तु (pA^Ti^-अन्योऽर्थोऽन्यस्य नाशोस्तु-रा^ |) काष्ठं कस्मान्न दृश्यते । तत्परिग्रहतश्चेन्न तेनानावरणं यत: ॥272॥ विनाशस्य विनाशित्वम्; स्यादुत्पत्तेस्तत: पुन: | काष्ठस्य दर्शनम्; हन्तृघाते चैत्रापुनर्भव: ॥273॥ यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वत: | अनन्यत्वे विनाशस्य स्यान्नाश: काष्ठमेव तु ॥274॥ तस्य(pA^Ti^-तस्यासत्त्वा-रा^ |) सत्त्वादहेतुत्वं*(pA^Ti^-तस्यासत्त्वा-रा^ |) नातोऽन्या विद्यते गति: | अहेतुत्वेऽपि नाशस्य नित्यत्वाद् भावनाशयो: ॥275॥ सहभावप्रसङ्गश्चेदसतो नित्यता कुत: !| असत्त्वेऽभावनाशित्वप्रसङ्गोऽपि न युज्यते ॥276॥ नाशेन यस्माद् भावस्य न विनाशनमिष्यते । नश्यन् भावोऽपरापेक्ष (pA^Ti^-भव: परापेक्षो न तस्य ज्ञाप-रा^) इति (pA^Ti^-भव: परापेक्षो न तस्य ज्ञाप-रा^) तज्ज्ञापनाय सा ॥277॥ अवस्थाऽहेतुरुक्तास्या भेदमारोप्य चेतसा । स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं सम: ॥278॥ @076 न तस्य किञ्चिद् भवति न भवत्येव केवलम् । भावे ह्येष विकल्प: स्याद् विधेर्वस्त्वनुरोधत: ॥279॥ न भावो भवतीत्युक्तमभावो भवतीति (pA^Ti^-भक्तीत्यपि-पाठा^) न(pA^Ti^-भक्तीत्यपि-पाठा^) | अपेक्ष्येत (अपेक्षेत-रा^) पर: कार्यं यदि विद्येत किञ्चन ॥280॥ यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते । एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावत: ॥281॥ सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् । यथा केषाञ्चिदेवेष्ट: प्रतिघो जन्मिनां तथा ॥282॥ नाश: स्वभावो भावानां नानुत्पत्तिमतां यदि । स्वभावनियमाद्धेतो: स्वभावनियम: फले ॥283॥ नानित्ये रूपभेदोऽस्ति भेदकानामभावत: | प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता ॥284॥ सम्बन्धदोषै: प्रागुक्तै: शब्दशक्तिश्च दूषिता । {भाट्टमतनिराकरणम्} नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनम् ॥285॥ दृष्टोऽन्यथापि वह्न्यादिरदुष्ट: पुरुषागसा । न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते ॥286॥ नित्येभ्यो वस्तुसामर्थ्यात् न हि* (pA^Ti^-च^-रा^ |) जन्मास्ति कस्यचित् । विकल्पवासनोद्भूता: समारोपितगोचरा: ॥287॥ जायन्ते बुद्धयस्तत्र केवलं नार्थगोचरा: | मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वच: ॥288॥ सत्यार्थं व्यतिरेकस्य विरोधिव्यापनाद् यदि । हेतावसम्भवेऽनुक्ते(pA^Ti^-हेतावसम्भवे भावस्तत्तस्यापि-रा^ |) भावस्तस्यापि (pA^Ti^-हेतावसम्भवे भावस्तत्तस्यापि-रा^ |) शङ्य् ते ॥289॥ विरुद्धानां पदार्थानामपि व्यापकदर्शनात् । नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात् ॥290॥ असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता । अन्वयो व्यतिरेको वा सत्त् वं वा साध्यधर्मिणि ॥291॥ तन्निश्चयफलैर्ज्ञानै: सिद्ध्यन्ति यदि साधनम् । यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता ॥292॥ स एवास्य सपक्ष: स्यात् सर्वो हेतुरतोऽन्वयी (pA^Ti^-हेतुरनन्वयी-रा^ | एवं वृत्तावपि) | @077 समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम् (pA^Ti^- कार्यदर्शनम्-रा^ |) ॥293॥ अथापि भावशक्ति: स्यादन्यथाप्यविशेषत: (pA^Ti^-दन्यत्राप्य^-पाठा^ |) क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम् ॥294॥ नित्यं तदर्थसिद्धि: स्यादसामर्थ्यमपेक्षणे । सर्वस्व साधनं ते स्युर्भावशक्तिर्यदीदृशी ॥295॥ प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते । संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदक: ॥296॥ प्रयोक्तृभेदान्नियम: शक्तौ न समये भवेत् । अनाधेयविशेषाणां किं कुर्वाण: प्रयोजक: ॥297॥ प्रयोगो यद्यभिव्यक्ति: सा प्रागेव निराकृता । व्यक्तिश्च बुद्धि: सा यस्मात् स फलैर्यदि युज्यते ॥298॥ स्याच्छ्रोतु: फलसम्बन्धो वक्ता हि व्यक्तिकारणम् । अनभिव्यक्तशब्दानां करणानां प्रयोजनम् ॥299॥ मनोजपो वा व्यर्थ: स्याच्छब्दो हि श्रोत्रगोचर: | पारम्पर्येण तज्जत्वात् तद्व्यक्ति: सापि चेन्मति: ॥300॥ तेऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् । स्वसामान्यस्वभावानामेकभावविवक्षया ॥301॥ उक्ते: समयकाराणामविरोधो न वस्तुनि । आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतौ ॥302॥ न कार्यभेद इति चेद् ? अस्ति सा पुरुषाश्रया । यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनि: ॥303॥ जायते, तदुपाधि: स श्रुत्या समवसीयते । तज्ज्ञानजनितज्ञान: स श्रुतावपटुश्रुति: ॥304॥ अपेक्ष्य तत्स्मृतिं पश्चात् (pA^Ti^-पश्चादाधत्ते स्मृतिमास्मनि-इत्येवमपि पाठ:) स्मृतिमाधत्त आत्मनि* (pA^Ti^-*पश्चादाधत्ते स्मृतिमास्मनि-इत्येवमपि पाठ:)| इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम् ॥305॥ कार्यकारणता वर्णेष्वानुपूर्वीति (pA^Ti^-वर्णे ह्यनुपूर्वीति-रा^) कथ्यते । अन्यदेव ततो रूपं तद्वर्णानां पदे (pA^Ti^-पदं पदम्-पाठा.) पदे (pA^Ti^-पदं पदम्-पाठा.) ॥306॥ कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत् । सा चानुपूर्वी वर्णानां प्रवृत्ता (pA^Ti^-तद्धेतुग्राहिचेतसाम्-रा^) रचनाकृत: (pA^Ti^-तद्धेतुग्राहिचेतसाम्-रा^) ॥307॥ इच्छाऽविरुद्धसिद्धीनां स्थितक्रमविरोधत: | कार्यकारणतासिद्धे: पुम्भ्यो (pA^Ti^-पुंसां-पाठा^) वर्णक्रमस्य च ॥308॥ सर्वो वर्णक्रम: पुम्भ्यो दहनेन्धनयुक्तिवत् । @078 असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम् (pA^Ti^-पुंसां च क्रमकारिणाम् । अतो-रा^) ॥309॥ पुंसां (pA^Ti^-पुंसां च मकारिणाम |अतो-रा.) ज्ञानप्रभावाभ्यामन्येषां तदभावत: | येऽपि तन्त्रविद: केचिद् मन्त्रान् kAM^zcana कुर्वते ॥310॥ प्रभो:(pA^Ti^-प्रभुप्रभाव^-पाठा^ |) प्रभावस्तेषां (pA^Ti^-प्रभुप्रभाव^-पाठा^ |) स तदुक्तन्यायवृत्तित: | कृतका: पौरुषेयाश्च मन्त्रा वाच्या: फलेप्सुना ॥311॥ अशसक्तिसाधनं पुंसामनेनैव निराकृतम् । बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं यत्तु वर्ण्यते ॥312॥ प्रमाणाभं यथार्थास्ति न हि शेषवतो गति: | अर्थोऽयं नायमर्थो न (pA^Ti^-अयमर्थे नायमर्थ-पाठा^ |) इति शब्दा वदन्ति न ॥313॥ कल्प्योऽयमर्थ: पुरुषैस्ते च रागादिसंयुता: | तत्रैकस्तत्त् वविन्नान्य (pA^Ti^-स एकस्तव^-रा^ |) इति भेदश्च किंकृत: ॥314॥ तद्वत् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथं न व: | यस्य (pA^Ti^-प्रमाणमविसंवादि-रा^ |) प्रमाणविसंवादि (pA^Ti^-प्रमाणमविसंवादि-रा^ |) वचनं सोऽर्थविद् यदि ॥315॥ न ह्यत्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भव: | यस्य प्रमाणसंवादि वचनं तत्कृतं वच: ॥316॥ स आगम इति प्राप्तं निरर्थाऽपौरुषेयता । यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भव: ॥317॥ अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् । स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यत: ॥318॥ न वेदयति वेदोऽपि वेदार्थस्य कुतो गति: | तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ॥319॥ खादेत् श्वमांसमित्येव नार्थ इत्यत्र का प्रमा । प्रसिद्धो लोकवादश्चेत् तत्र कोऽतीन्द्रियार्थदृक् ॥320॥ अनेकार्थेषु शब्देषु येनार्थोऽयं विवेचित: | स्वर्गोर्वश्यादिशब्दश्च दृष्टोरुढार्थवाचक: ॥321॥ शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना । प्रसिद्धिश्च (pA^Ti^-प्रसिद्धश्च-रा^ |) नृणां वाद: प्रमाणं स च नेष्यते ॥322॥ ततश्च भूयोऽर्थगति: किमेतद् द्विष्ठकामितम् । अथ प्रसिद्धिमुल्लंघ्य कल्पने न निबन्धनम् ॥323॥ प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धमम् । उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये ॥324॥ यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते । @079 अन्यथासम्भवाभावात् नानाशक्ते: स्वयं ध्वने: ॥325॥ अवश्यं शकया भाव्यं नियामकमपश्यताम् । एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ॥326॥ अन्य: स्वयं ब्रवीमीति तयोर्भेद: परीक्ष्यताम् । सर्वत्र योग्यस्यैकार्थद्योतने नियम: कुत: ॥327॥ ज्ञाता वातीन्द्रिया: केन विवक्षावचनाद् ऋते । विवक्षानियमे हेतु: संकेतस्तत्प्रकाशन: ॥328॥ अपौरुषेये सा नास्ति तस्य सैकार्थता कुत: ! स्वभावनियमेऽन्यत्र न योज्येत तया पुन: ॥329॥ संकेतश्च निरर्थ: स्याद् व्यक्तौ च नियम: कुत: ! यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र क: ॥330॥ द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम् । {जैमिनीयमतनिरास:} यस्मात् किलेदृशं सत्यं यथाग्नि: शीतनोदन: ॥331॥ वाक्यं वेदैकदेशत्वादन्यदप्यपरोऽब्रवीत् । रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् ॥332॥ शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् । नित्यस्य पुंस: कर्तृत्वं नित्यान् भावानतीन्द्रियान् ॥333॥ ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम् । निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् ॥334॥ विरुद्धमागमापेक्षेणानुमानेन वा वदत् । विरोधमसमाधाय शास्त्रार्थं चाप्रदर्श्य स: ॥335॥ सत्यार्थं प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम् । सिध्येत् प्रमाणं यद्येवम्, अप्रमाणमथेह किम् ॥336॥ न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि । नायं स्वभाव: कार्यं वा वस्तूनां वक्तरि ध्वनि: ॥337॥ न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता । प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत् ॥338॥ परस्परविरुद्धार्था कथमेकत्र सा भवेत् । वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीयका: ॥339॥ प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चय: ! | तस्मान्न तन्निवृत्त् यापि भावाभाव: प्रसिध्यति ॥340॥ @080 तेनासन्निश्चयफलाऽनुपलब्धिर्न सिध्यति । परार्थानुमाननामा चतुर्थ: परिच्छेद: {आचार्यदिङ्नागसम्मते परार्थानुमानलक्षणे स्वदृष्टग्रहणफलम्} परस्य प्रतिपाद्यत्वात् अदृष्टोऽपि स्वयं परै: | दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वच: ॥1॥ अनुमाविषये नेष्टं परीक्षितपरिग्रहात् । वाच: प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥2॥ बाधनायागमस्योक्ते: साधनस्य परं प्रति । सोऽप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलं तत: ॥3॥ तदागमवत: सिद्धं यदि कस्य क आगम: | बाध्यमान: प्रमाणेन स सिद्ध: कथमागम: ॥4॥ तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ! | तदन्योपगमे तस्य त्यागांगस्याप्रमाणता ॥5॥ तत् कस्मात् साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा । युक्त्या ययागमो ग्राह्य: परस्यापि च सा न किम् ॥6॥ प्राकृतस्य सत: प्राग् यै: प्रतिपत्त्यक्षसम्भवौ । साधनै: साधनान्यर्थशक्तिज्ञानेऽस्य तान्यलम् ॥7॥ विच्छिन्नानुगमा येऽपि सामान्येनाप्यगोचरा: | साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥8॥ पुंसामभिप्रायवशात् तत्त् वातत्त् वव्यवस्थितौ । लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥9॥ सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधक: | सतोऽपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गति: ॥10॥ लिङ्गं स्वभाव: कार्यं वा दृश्यादर्शनमेव वा । सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मन: ॥11॥ परेणाप्यन्यतो गन्तुमयुक्तम्; परकल्पितै: | प्रसङ्गो द्वयसम्बन्धादेकापायेऽन्यहानये ॥12॥ {अर्थग्रहणफलम्} तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् । अलिङ्गत्वप्रसिद्ध्यर्थमर्थादर्थस्य सिद्धित: ॥13॥ कल्पनागमयो: कर्तुरिच्छामात्रानुवृत्तित: | @081 वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिण: ॥14॥ {पक्षविचार:} अर्थादर्थगते: शक्ति: पक्षहेत्वभिधानयो: | नार्थे तेन तयोर्नास्ति स्वत: साधनसंस्थिति: ॥15॥ तत् पक्षवचनं वक्तुरभिप्रायनिवेदने । प्रमाणं संशयोत्पत्तेस्तत: साक्षान्न साधनम् ॥16॥ साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥17॥ हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥18॥ तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रय: | विपक्षोपगमेऽप्येतत् तुल्यमित्यनवस्थिति: ॥19॥ अन्तरङ्गं तु सामर्थ्यं त्रिषु रूपेषु संस्थितम् । तत्र स्मृतिसमाधानं तद्वचस्येव संस्थितम् ॥20॥ अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् । विषयख्यापनादेव सिद्धौ चेत् तस्य शक्तता ॥21॥ उक्तमत्र; विनाप्यस्मात् कृतक: शब्ध ईदृशा: | सर्वेऽनित्या इति प्रोक्तेऽप्यर्थात् तन्नाशधीर्भवेत् ॥22॥ अनुक्तावपि पक्षस्य सिद्धेरप्रतिबन्धत: | त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यूनतोदिता ॥23॥ साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते । साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गत: ॥24॥ अविशेषोक्तिरप्येकजातीये संशयावहा । अन्यथा सर्वसाध्योक्ते: प्रतिज्ञात्वं प्रसज्यते ॥25॥ सिद्धोक्ते: साधनत्वाच्च परस्यापि न दुष्यति । इदानीं साध्यनिर्देश: साधनावयव: कथम् ! ॥26॥ साभासोक्त्याद्युपक्षेपपरिहारविडम्बना । असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम् (pA^Ti^-सूचितं-रा^ |) ॥27॥ गम्यार्थत्वेऽपि साध्योक्तेरसम्मोहाय लक्षणम् । तच्चतुर्लक्षणं रूपनिपातेषु स्वयं-पदै: ॥28॥ असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रह: (pA^Ti^-भ्युपगमग्रह:-पाठ^) | अनुक्तोऽपीच्छया व्याप्त: साध्य आत्मार्थवन्मत: ॥29॥ @082 सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् । वृत्तौ स्वयं-श्रुतेनाह कृता चैषा तदर्थिका ॥30॥ विशेषस्तद्व्यपेक्षत्वात् कथितो धर्मधर्मिणो: | अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् गति: ॥31॥ अनन्वयोऽपि दृष्टान्ते दोषस्तस्य यथोदितम् । ‘आत्मा परश्चेत् सोऽसिद्ध:’ इति तत्रेष्टघातकृत् ॥32॥ साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते । किं साध्यमन्यथानिष्टं भवेद् वैफल्यमेव वा ॥33॥ सद्वितीयप्रयोगेषु निरन्वयविरुद्धते । एतेन कथिते; साध्यं सामान्येनाथ सम्मतम् ॥34॥ तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति । वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम् ॥35॥ तुल्यं नाशेऽपि चेच्छब्दघटभेदेन कल्पने । न सिद्धेन विनाशेन तद्वत: साधनाद् ध्वने: ॥36॥ तथार्थान्तरभावे स्यात् तद्वान् कुम्भोऽप्यनित्यता । विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात् ॥37॥ द्विविधो हि व्यवच्छेदो वियोगापरयोगयो: | व्यवच्छेदादयोगे तु वार्ये नानन्वयागम: ॥38॥ सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम् । विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत् ॥39॥ एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ । प्रत्याख्यातौ निराकुर्वन् धर्मिण्येवमसाधनात् ॥40॥ समुदायापवादो हि न धर्मिणि विरुध्यते । साध्यं यतस्तथा नेष्टं साध्यो धर्मोऽत्र केवल: ॥41॥ {स्वयंशब्दग्रहणप्रयोजनम्} एकस्य धर्मिण: शास्त्रे नानाधर्मस्थितावपि । साध्य: स्यादात्मनैवेष्ट इत्युपात्ता स्वयं-श्रुति: ॥42॥ शास्त्राभ्युपगमादेव सर्वादानात् प्रबाधने । तत्रैकस्यापि दोष: स्याद् यदि हेतुप्रतिज्ञयो: ॥43॥ शब्दनाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षते: | हेतुर्विरुद्धोऽप्रकृतेर्नो चेदन्यत्र सा समा ॥44॥ @083 अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् । अथ वादीष्टतां ब्रूयाद् धर्मिधर्मादिसाधनै: ॥45॥ कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तै: | बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥46॥ वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते । अनान्तरीयके चार्थे बाधितेऽन्यस्य का क्षति: ॥47॥ {शब्दाप्रामाण्यविचार:} उक्तं च नागमापेक्षमनुमानं स्वगोचरे । सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते ॥48॥ वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायत: | उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥49॥ तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् । चिकीर्षो: स हि काल: स्यात् तदा शास्त्रेण बाधनम् ॥50॥ तद्विरोधेन चिन्तायास्तत्सिद्धार्थेष्वयोगत: | तृतीयस्थानसांक्रान्तौ न्याय्य: शास्त्रपरिग्रह: ॥51॥ तत्रापि साध्यधर्मस्य नान्तरीयकबाधनम् । परिहार्यं न चान्येषामनवस्थाप्रसङ्गत: ॥52॥ केनेयं सर्वचिन्तासु शास्त्रं ग्राह्यमिति स्थिति: | कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानल: ॥53॥ रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यत: | विलब्धा बत केनामी सिद्धान्तविषमग्रहा: ॥54॥ यदि साधन एकत्र सर्वं शास्त्रं निदर्शने । दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थिति: ॥55॥ असम्बद्धस्य धर्मस्य किमसिद्धौ न सिध्यति । हेतुस्तत्साधनायोक्त: किं दुष्टस्तत्र सिध्यति ॥56॥ धर्माननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् । वाग्धूमादेर्जनोऽन्वेति चैतन्यदहनादिकम् ॥57॥ स्वभावं कारणं चार्थोऽव्यभिचारेण साधयन् । कस्यचिद् वादबाधायां स्वभावान्न निवर्तते ॥58॥ प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितै: | साध्यार्थेर्हेतुना तेन कथमप्रतिपादित: ॥59॥ @084 उक्तोऽनुक्तोऽपि वा हेतुर्विरोद्धा वादिनोऽत्र किम् । न हि तस्योक्तिदोषेण स जात: शास्त्रबाधन: ॥60॥ बाधकस्याभिधानाच्चेद् दोषो यदि वदेन्न स: | किन्न बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति! ॥61॥ अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात् । दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् ॥62॥ यदि किञ्चित क्वचिच्छास्त्रे न युक्तं प्रतिषिध्यते । ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थिति: ॥63॥ सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् । सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थति: ॥64॥ विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् ॥ विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥65॥ अबाध्यबाधकत्वेऽपि तयो: शास्त्रार्थविप्लवात् । असम्बन्धेऽपि बाधा चेत् स्यात् सर्वं सर्वबाधनम् ॥66॥ सम्बन्धस्तेन तस्यैव बाधनादस्ति चेदस्त् । हेतो: सर्वस्व चिन्त्यत्वात् स्वसाध्ये गुणदोषयो: ॥67॥ नान्तरीयकता साध्ये सम्बन्ध: सेह नेक्ष्यते । केवलं शास्त्रपीडेति दोष: सान्यकृते समा ॥68॥ शास्त्राभ्युपगमात् साध्य: शास्त्रदृष्टोऽखिलो यदि । प्रतिज्ञाऽसिद्धदृष्टान्तहेतुवाद: प्रसज्यते ॥69॥ उक्तयो: साधनत्वेन नो चेदीप्सितवादत: | न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते ॥70॥ अनीप्सितमसाध्यं चेद् वादिनान्योऽप्यनीप्सित: | धर्मोऽसाध्यस्तदाऽसाध्यं बाधमानं विरोधि किम् ॥71॥ पक्षलक्षणबाह्यार्थ: स्वयं-शब्दोऽप्यनर्थक: | शास्त्रेष्विच्छाप्रवृत्त्यर्थो यदि शङ्का कुतोन्वियम् ॥72॥ सोऽनिषिद्ध: प्रमाणेन गृह्णन् केन निवार्यते । निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्त्यते ॥73॥ पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् । किञ्चिदन्यं स तु पुनर्ग्रहीतुं लभते न किम् ॥74॥ दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयं-श्रुतिम् । इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥75॥ @085 समयाहितभेदस्य परिहारेण धर्मिण: | प्रसिद्धस्य गृहीत्यर्थां जगादान्य: स्वयं-श्रुतिम् ॥76॥ विचारप्रस्तुतेरेव प्रसिद्ध: सिद्ध आश्रय: | स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादत: ॥77॥ असाध्यतामथ प्राह सिद्धादेशेन धर्मिण: | स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम् ॥78॥ सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे । साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ॥79॥ अनुमानस्य सामान्यविषयत्वं च वर्णितम् । इहैवं न ह्यनुक्तेऽपि किञ्चित् पक्षे विरुध्यते ॥80॥ कुर्याच्चेद् धर्मिणं साध्यं तत: किं तन्न शक्यते । कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥81॥ उत्तरावयवापेक्षो न दोष: पक्ष इष्यते । तथा हेत्वादिदोषोऽपि पक्षदोष: प्रसज्यते ॥82॥ सर्वै: पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिन: | पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥83॥ हेत्वादिलक्षणैर्बाध्यं मुक्त्वा पक्षस्य लक्षणम् । उच्यते परिहारार्थमव्याप्तिव्यतिरेकयो: ॥84॥ स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिका: | सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी ॥85॥ साध्याभ्युपगम: पक्षलक्षणं तेष्वपक्षता । निराकृते बाधनत: शेषेऽलक्षणवृत्तित: ॥86॥ स्वयमिष्टाभिधानेन गतार्थेऽप्यवधारणे । कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥87॥ इहानङ्गमिषेर्न्निष्ठा तेनेप्सितपदे पुन: | अङ्गमेव तयाऽसिद्धहेत्वादि प्रतिषिध्यते ॥88॥ अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना । अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥89॥ तेनानभीष्टसंसृष्टस्येष्टस्यापि हि बाधने । यथा साध्यमबाधात: पक्षहेतू न दुष्यत: ॥90॥ {सहानिराकृतग्रहणप्रयोजनम्} अनिषिद्ध: प्रमाणाभ्यां स चोपगम इष्यते । @086 सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रय: ॥91॥ {बाधायाश्चातुर्विध्यम्} अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा । तत्राभ्युपाय: कार्याङ्गं स्वभावाङ्गं जगत्स्थिति: ॥92॥ {आगमस्ववचनयोस्तुल्यबलत्वम्} आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् । आप्त: स्ववचनं शास्त्रं चैकमुक्तं समत्वत: ॥93॥ यथात्मनोऽप्रमाणत्वे वचनं न प्रवर्त्तते । शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये ॥94॥ तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् । वक्तुमर्थं स्ववाचास्य सहोक्ति: साम्यदृष्टये ॥95॥ उदाहरणमप्यत्र सदृशं तेन वर्णितम् (pA^Ti^-दर्शितम्-पाठा^ |) | प्रमाणानामभावे हि शास्त्रवाचोरयोगत: ॥96॥ स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे । दिङ्मात्रदर्शनम्, तत्र प्रेत्यधर्मोऽसुखप्रद: ॥97॥ शास्त्रिणोऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि । न बाधा प्रतिबन्ध: स्यात् तुल्यकक्षतया तयो: ॥98॥ यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् । तयो: प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥99॥ प्रतिज्ञामनुमानं वा प्रतिज्ञाऽपेतयुक्तिका । तुल्यकक्षा यथार्थं वा बाधेत कथमन्यथा ॥100॥ प्रामाण्यमागमानां च प्रागेव विनिवारितम् । अभ्युपायविचारेषु तस्माद् दोषोऽयमिष्यते ॥101॥ तस्माद् विष्यभेदस्य दर्शनार्थं पृथक् कृत: | अनुमानाबहिर्भूतोऽप्यभ्युपाय: प्रबाधनात् ॥102॥ अन्यथाऽतिप्रसङ्ग: स्याद् व्यर्थता वा पृथक्कृते: | भेदो वाङ्मात्रवचने प्रतिबन्ध: स्ववाच्यपि ॥103॥ तेनाभ्युपगमाच्छास्त्रं प्रमाणं सर्ववस्तुषु । बाधकम्, यदि नेच्छेत् स बाधकं किं पुनर्भवेत् ॥104॥ स्ववाग्विरोधेऽभेद: स्यात् स्ववाक्शास्त्रविरोधयो: | पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता ॥105॥ तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागेऽपि न क्षति: | @087 परोक्षेष्वागमानिष्टौ न चिन्तैव प्रवर्त्तते ॥106॥ विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा । अधर्ममूलं रागादि स्नानं चाधर्मनाशनम् ॥107॥ शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते । दृष्टेऽदृष्टेऽपि तद् ग्राह्यमिति चिन्ता प्रवर्त्त्यते (pA^Ti^-प्रवर्तते-पाठा^ |) ॥108॥ {प्रतीतिबाधा} अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिन: | इष्टशब्दाभिधेयस्याप्तोऽत्राक्षतवाग् जन: ॥109॥ उक्त: प्रसिद्धशब्देन धर्मस्तद्व्यवहारज: | प्रत्यक्षादिमिता मानश्रुत्यारोपेण सूचिता: ॥110॥ तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् । कृतानामकृतानां च योग्यं विश्वं स्वभावत: ॥111॥ अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा । बाध्यते प्रतिरुन्धान: शब्दयोग्यतया तया ॥112॥ तद्योग्यताबलादेव वस्तुतो घटितो ध्वनि: | सर्वोऽस्याम्प्रतीतेऽपि तस्मिंस्तत्सिद्धता तत: ॥113॥ असाधारणता न स्यात् बाधाहेतोरिहान्यथा । तन्निषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तित: ॥114॥ असाधारणता तत्र हेतूनां यत्र नान्वयि । सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मत: ॥115॥ संकेतसंश्रया: शब्दा: स चेच्छामात्रसंश्रय: | नासिद्धि: शब्दसिद्धानामिति शाब्दप्रसिद्धिवाक् ॥116॥ अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिण: | अभावं दर्शयत्येवं प्रतीतेरनुमात्वत: ॥117॥ अथ वा ब्रुवतो लोकस्यानुमाऽभाव उच्यते । किं तेन भिन्नविषया प्रतीतिरनुमानत: ॥118॥ तेनानुमानाद् वस्तूनां सदसत्तानुरोधिन: | भिन्नस्यात्द्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥119॥ चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाञ्छति । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ॥120॥ नोदाहरणमेवैकमधिकृत्येदमुच्यते । लक्षणत्वात् तथा वृक्षोऽधात्रीत्युक्तौ च बाधनात् ॥121॥ @088 अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु । समयाद् वर्तमानस्य काऽसाधारणतापि वा ॥122॥ यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् । प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥123॥ तस्य वस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् । तद्वस्त्वभावे शशिनि वारणेऽपि न दुष्यति ॥124॥ तस्मादवस्तुनियतसंकेतबलभाविनाम् । योग्या: पदार्था धर्माणामिच्छाया अनिरोधनात् ॥125॥ तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा । प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥126॥ शब्दानामर्थनियम: संकेतानुविधायिनाम् । नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥127॥ नैमित्तिक्या: श्रुतेरर्थमर्थं वा पारमार्थिकम् । शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्णित: ॥128॥ तस्माद् विषयभेदस्य दर्शनाय पृथक्कृता । अनुमानाबहिर्भूता प्रतीतिरपि पूर्ववत् ॥129॥ सिद्धयो: पृथगाख्याने darzayaM^zca प्रयोजनम् । एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥130॥ {प्रत्यक्षबाधा} अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ । प्रसिद्धस्य श्रुतौ; रूपं यदेव प्रतिभासते ॥131॥ अद्वयं शबलाभासस्यादृष्टेर्बुद्धिजन्मन: | तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥132॥ {सामान्यविचार:} तदेव रूपं तत्रार्थ: शेषं व्यावृत्तिलक्षणम् । अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचर: ॥133॥ तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धित: | प्रतिक्षेपेऽप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥134॥ सर्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् । बाधनात् तद्बलेनोक्त: श्रावणेनाक्षगोचर: ॥135॥ सर्वत्र वादिनो धर्मो य: स्वसाध्यतयेप्सित: | तद्धर्मवति बाधा स्नान्नान्यधर्मेण धर्मिणि ॥136॥ @089 अन्यथास्योपरोध: को बाधितेऽन्यत्र धर्मिणि । गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुन: ॥137॥ बाधायां धर्मिणोऽपि स्याद् बाधेत्यस्य प्रसिद्धये । आश्रयस्य विरोधेन तदाश्रितविरोधनात् ॥138॥ अन्यथैवंविधो धर्म: साध्य इत्यभिधानत: | तद्बाधामेव मन्येत स्वधर्मिग्रहणं तत: ॥139॥ नन्वेतदप्यर्थसिद्धं सत्यं केचित्तु धर्मिण: | केवलस्योपरोधेऽपि दोषवत्तामुपागता: ॥140॥ यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् । सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषक: ॥141॥ तद्वद् वस्तुस्वभावोऽसन् धर्मी व्योमादिरित्यपि । नेवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥142॥ द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् । बाधनं धर्मिणस्तत्र बाधेत्येतेन वर्णितम् ॥143॥ तथैव धर्मिणोऽप्यत्र साध्यत्वात् केवलस्य न । यद्येवमत्र बाधा स्यात्; नान्यानुत्पाद्यशक्तिक: ॥144॥ सकृच्छबदाद्यहेतुत्वात् सुखादिरिति पूर्ववत् । विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥145॥ क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षत: | व्यावृत्ते: संशयान्नायं शेषवद् भेद इष्यते ॥146॥ स्वयमिष्टो यतो धर्म: साध्यस्तस्मात् तदाश्रय: | बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥147॥ स्वयं-श्रुत्यान्यधर्माणां बाधाऽबाधेति कथ्यते । तथा स्वधर्मिणान्यस्य धर्मिणोऽपीति कथ्यते ॥148॥ {पक्षदोषविचार:} {हेतुनिरपेक्ष: पक्षदोष:} सर्वसाधनदोषेण पक्ष एवोपरुध्यते । तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविन: ॥149॥ उत्तरावयवापेक्षो यो दोष: सोऽनुबध्यते । तेनेत्युक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिक: ॥150॥ धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिण: | बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥151॥ @090 {अवयविनिरास:} तत्रोदाह्यतीङ्मात्रमुच्यतेऽर्थस्य दृष्टये । द्रव्यलक्षणयुक्तोऽन्य: संयोगेऽर्थोऽस्ति दृष्टि भाक् ॥152॥ अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना । इष्टो ह्यवयवी कार्य दृष्ट्वाऽदृश्येष्वसम्भवि ॥153॥ अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् । गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानति: ॥154॥ तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् । तत एव न दृश्योऽसावदृष्टे: कार्यरूपयो: ॥155॥ तद्बाधान्यविशेषस्य नान्तरीकभाविन: | आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥156॥ द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् । तस्य क्रमेण संयुक्ते पांशुराशौ सकृद् युते ॥157॥ भेद: स्याद् गौरवे तस्मात् पृथक् सह च तोलिते । सुवर्णमाषकादीनां (pA^Ti^-क्रमेण माषकादीनां-पाठा^ |)संख्यासाम्यं न युज्यते ॥158॥ सर्षपाता महाराशेरुत्तरोत्तरवृद्धिमत् । गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥159॥ आ सर्षपाद् गौरवं तु दुर्लक्षितमनल्पकम् । तुल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥160॥ nanvadRSToM’zuvat सोऽर्थो न च तत्कार्यमीक्ष्यते । गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षणात् ॥161॥ माषकादेरनाधिक्यम्; अनति: सोपलक्षणम् । यथास्वमक्षेणादृष्टे रूपादावधिकाधिके ॥162॥ अभ्युपाय: स्ववागाद्यबाधाया: सम्भवेन तु । उदाहरणमप्यन्यदिशा गम्यं यथोक्तया ॥163॥ {नैयायिकपक्षलक्षणे दोष:} त्रिकालविषयत्वात् तु कृत्यनामतथात्मकम् । तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥164॥ प्रत्ययनाधिकारे तु सर्वासिद्धावरोधिनी । यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥165॥ तेनाप्रसिद्धदृष्टान्तहेतूदाहरणं कृतम् । @091 अन्यथा शशशृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥166॥ सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमा: | कर्मादिभेदोपक्षेपपरिहारविवेचने ॥167॥ प्रागसिद्धस्वभावत्वात् साध्योऽवयव इत्यसत् । तुल्या सिद्धान्तता, ते हि येनोपगमलक्षणा: ॥168॥ समुदायस्य साध्यत्वेऽप्यन्योन्यस्य विशेषणम् । साध्यं द्वयं तदाऽसिद्धं हेतुदृष्टान्तलक्षणम् ॥169॥ असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते । शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥170॥ साधनाख्यानसामर्थ्यात् तदर्थे साध्यता मता । हेत्वादिवचनैर्व्याप्तेरनाशंक्यं च साधनम् ॥171॥ {प्रतिज्ञालक्षणे दोष:} पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा । व्यर्था व्याप्तिफला सोक्ति: सामर्थ्याद् गम्यते तत: ॥172॥ विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थितो । एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥173॥ पक्षदोष: परापक्षो नेति च प्रतिपादितम् । इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृत: ॥174॥ अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् । दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शनम् ॥175॥ {सामान्यचिन्ता} विशेषभिन्नमाख्याय सामान्यस्यानुवर्त्तने । न तद्व्याप्ति: फलं वा किं सामान्येनानुवर्त्तने ॥176॥ स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोऽब्रवीत् । विरुद्धविषयेऽन्यस्मिन् वदन्नाहान्यतां श्रुते: ॥177॥ स च भेदोऽप्रतिक्षेपात् समान्यानां न विद्यते । वृक्षो न शिशपैवेति यथा प्रकरणे क्वचित् ॥178॥ सर्वश्रुतेरेकवृत्तिनिषेध: स्यान्न चेयता । सोऽसर्व: सर्वभेदानामतत्त्वे तदसम्भवात् ॥179॥ ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविन: | असिद्धेर्ज्ञापकत्वस्य (pA^Ti^-र्ज्ञापिकत्वस्य-रा^) धर्म्यसिद्ध: स्वसाधने ॥180॥ धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धित: | @092 सर्वत्र दोषस्तुल्यश्चेन्न संवृत्या विशेषत: ॥181॥ परमार्थविचारेषु तथाभूताप्रसिद्धित: | तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥182॥ अनुमानानुमेयार्थव्यवहारस्थितिस्त्वियम् । भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥183॥ यथास्वं भेदनिस्ठेषु प्रत्ययेषु विवेकिन: | धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रय: ॥184॥ व्यवहारोपनीतोऽत्र स एवाश्लिष्टभेदधी: | साध्य: साधनतां नीतस्तेनासिद्ध: प्रकाशित: ॥185॥ भेदसामान्ययोर्धर्मभेदादंगांगिता तत: | यथाऽनित्य: प्रयत्नोत्थ: प्रयत्नोत्थतया ध्वनि: ॥186॥ पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि । यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान् ॥187॥ साध्यकालांगता वा न निवृत्तेरुपलक्ष्य तत् । विशेषोऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥188॥ {हेतुलक्षणविचार:} {हेतुलक्षणम्} पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये । हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥189॥ अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचक: ॥190॥ विशेषणविशेषाभ्यां क्रियया च सहोदित: | विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते ॥191॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धर: | पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥192॥ प्रतियोगिव्यवच्छेदस्तत्राप्यर्थेषु गम्यते । तथा प्रसिद्धे: सामर्थ्याद् विवक्षानुगमाद् ध्वने: ॥193॥ तदयोगव्यवच्छेदाद् धर्मी धर्मविशेषणम् । तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥194॥ {हेतुभेदा:} स्वभावकार्यसिद्ध्यर्थं द्वौ द्वौ हेतुविपर्ययौ । विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधन: ॥195॥ @093 न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे । सम्भवाद् व्यभिचारस्य द्विधावृतिफलं तत: ॥196॥ प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न । तस्यावृत्यक्षशब्देषु सर्वथाऽनुपयोगत: ॥197॥ कदाचिन्निरपेक्षस्य कार्याऽकृतिविरोधत: | कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम् ॥198॥ {कार्यस्वभावप्रभेदनिर्देशफलम्:} एतावतैव सिद्धेऽपि स्वभावस्य पृथक् कृति: | कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम् ॥199॥ व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता । अत्र प्रभेद आख्यात: लक्षणं तु न भिद्यते ॥200॥ तेनात्र कार्यलिङ्गेन स्वभावोऽप्येकदेशभाक् । सदृशोदाहृतिश्चात: प्रयत्नाद् व्यक्तिजन्मन: ॥201॥ यन्नान्तरीयका सत्ता यो वात्मन्यविभागवान् । स तेनाव्यभिचारी स्यादित्यर्थं तत्प्रभेदनम् ॥202॥ संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृश: | न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥203॥ सति वा प्रतिबन्धेऽस्तु स एव गतिसाधन: | नियमो ह्यविनाभावोऽनियतश्च न साधनम् ॥204॥ {‘विवादाद् भेदसामान्ये’ इत्यस्य व्याख्यानम्} ऐकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते । तच्च नाप्रतिबद्धेषु तत एवान्वयस्थिति: ॥205॥ स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता । सिध्येदतो विशेषे न व्यतिरेको न वान्वय: (pA^Ti^-चान्वय:-रा^) ॥206॥ अदृष्टिमात्रमादाय केवलं व्यतिरेकता । उक्तोऽनैकान्तिकस्तस्मादन्यथा (pA^Ti^-उक्ताऽनैकान्तिक^-रा^) गमको भवेत् ॥207॥ {साध्याभाव: साधनाभावेन न व्याप्त:} प्रणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने । आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न ॥208॥ अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगत: | तदात्मा तत्प्रसूतिश्चेत् ? नैतद्; आत्मोपलम्भने ॥209॥ @094 तस्योपलब्धावगतावगतौ च प्रसिध्यति । ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यत: ॥210॥ अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुत: | अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुत: ॥211॥ प्राणादेश्च क्वचिद् दृष्ट्या सत्त्वासत्त्वं प्रतीयते । तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥212॥ यस्य हेतोरभावेन घटे प्राणो न दृश्यते । देहेऽपि यद्यसौ न स्याद् युक्तो देहे न सम्भव: ॥213॥ भिन्नेऽपि किञ्चित् साध्र्म्याद् यदि तत्त्वं प्रतीयते । प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते ॥214॥ अनिष्टेश्चेत् ? प्रमाणं हि सर्वेष्टीनां निबन्धनम् । भावाभावव्यवस्थां क: कर्तुं तेन विना प्रभु:! ॥215॥ स्मृतीच्छायत्नज: प्राणनिमेषादिस्तदुद्भव: | विषयेन्द्रियचित्तेभ्य:; ता: स्वजातिसमुद्भवा: ॥216॥ अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् । एतावत्यात्मभावोऽयमनवस्थान्यकल्पने ॥217॥ श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारत: | न तस्य व्यभिचारित्वाद् व्यतिरेकेऽपि चेत् कथम् ॥218॥ नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते । साध्येऽनुवृत्त्यभावोऽर्थात् तस्यान्यत्राप्यसौ सम: ॥219॥ असाध्यादेव विच्छेद इति साध्येऽस्तितोच्यते । अर्थापत्त्याऽत एवोक्तमेकेनोभयदर्शनम् ॥220॥ ईदृगव्यभिचारोऽतोऽनन्वयिषु न सिध्यति । प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपर: ॥221॥ निवृत्तिर्नासत: साध्यादसाध्येष्वेव नो तत: | नेति सैव निवृत्ति: किं निवृत्तेरसतो मता ॥222॥ निवृत्त् यभावस्तु विधिर्वस्तुभावोऽसतोऽपि सन् । वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजम्भितम् ॥223॥ निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्ति: किमिष्यते । सापि न प्रतिषेधोऽयं निवृत्ति: किं निषिध्यते ॥224॥ विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापर: | व्यवहार: स चासत्सु नेति प्राप्तात्र मूकता ॥225॥ @095 सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नञर्थ: प्रलयं गत: ॥226॥ देशकालनिषेधश्चेद् यथास्ति स निषिध्यते । न तथा न यथा सोऽस्ति तथापि न निषिध्यते ॥227॥ तस्मादाश्रित्य शब्दार्थं भावाभावसमाश्रयम् । अबाह्याश्रयमत्रेष्टं सर्वं विधिनिषेधनम् ॥228॥ ताभ्यां स धर्मी सम्बद्ध: ख्यात्यभावेऽपि तादृश: | शब्दप्रवृत्तेरस्तीति सोऽपीष्टो व्यवहारभाक् ॥229॥ अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने । एकधर्मस्य सर्वात्मविधानप्रतिषेधनम् ॥230॥ अनानात्मतया; भेदे नानाविधिनिषेधवत् । एकधर्मिण्यसंहारो विधानप्रतिषेधयो: ॥231॥ एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् । विधावेकस्य तद्भाजमिवान्येषामुपेक्षकम् ॥232॥ निषेधे तद्विविक्तं च तदन्येषामपेक्षकम् । व्यवहारमसत्यार्थं प्रकल्पयति धीर्यथा ॥233॥ तं ततैवाविकल्पार्थभेदाश्रयमुपागता: | आदिवासनोद्भूतं बाधन्तेऽर्थं न लौकिकम् ॥234॥ तत्फलोऽतत्फलश्चार्थो भिन्न एकस्ततस्तत: | तैस्तैरुपप्लवैर्नीतसञ्चयापचयैरिव ॥235॥ अतद्वानपि सम्बन्धात् कुतश्चिदुपनीयते । दृष्टिं भेदाश्रयैस्तेऽपि तस्मादज्ञातविप्लवा: ॥236॥ सत्तासाधनवृत्तेश्च सन्दिग्ध: स्यादसन्न स: | असत्त्वं वाभ्युपगमादप्रमाणं न युज्यते ॥237॥ असतो व्यतिरेकेऽपि सपक्षाद् विनिवर्त्तनम् । सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ॥238॥ एक्त्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् । द्वैराश्ये सति दृष्टेषु स्याददृष्टेऽपि संशय: ॥239॥ अव्यक्तिव्यापिनोऽप्यर्था: सन्ति तज्जातिभाविन: | क्वचिन्न नियमोऽदृष्ट्या पार्थिवालोहलेख्यवत् ॥240॥ भावे विरोधस्यादृष्टे: क: सन्देहं निवारयेत् । क्वचिद् विनियमात् कोऽन्यस्तत्कार्यात्मतया स च ॥241॥ @096 नैरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् । अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥242॥ येनासौ व्यतिरेकस्य नाभावं भावमिच्छति । यथा नाव्यतिरेकेऽपि प्राणादिर्न सपक्षत: ॥243॥ सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोन्वयी । नान्वयव्यतिरेकी चेदनैरात्म्यं सात्मकम् ॥244॥ यन्नान्तरीयक: स्वात्मा यस्य सिद्ध: प्रवृत्तिषु । निवर्त्तक: स एवात: प्रवृत्तौ च प्रवर्तक: ॥245॥ नान्तरीयकता सा च साधनं समपेक्षते । कार्ये दृष्टिरदृष्टिश्च कार्यकारणता हि सा ॥246॥ अर्थान्तरस्य tadbhAve’bhAvAniyatoM’gati: | अभावासम्भवात् तेषामभवे नित्यभाविन: ॥247॥ {सामग्रीशक्तिभेदाद् वस्तूनां नानात्मता} कार्यस्वभावभेदानां कारणेभ्य: समुद्भवात् । तैर्विना भवतोऽन्यस्मात् तज्जं रूपं कथं भवेत् ॥248॥ सामग्रीशक्ति भेदाद्धि वस्तूनां विश्वरूपता । सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥249॥ भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता । एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥250॥ तत् तस्या जननं रूपमन्यस्य यदि सैव सा । न तस्या जननं रूपं तत् तस्या: सम्भवेत् कथम् ॥251॥ तत: स्वभावौ नियतावन्योन्यं हेतुकार्ययो: | तस्मात् स्वदृष्टाविव तद् दृष्टे कार्येऽपि गम्यते ॥252॥ एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिण: | द्रवशक्ते: यत: क्लेद: सा त्वेकैव द्वयोरपि ॥253॥ भिन्नाभिन्न: किमस्यात्मा भिन्नोऽथ द्रवता कथम् । अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदत: ॥254॥ तद्वद् भेदेऽपि दहनो दहनप्रत्ययाश्रय: | येनांशेनादधद् धूमं तेनांशेन तथा गति: ॥255॥ दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् । धूमोऽतद्व्यभिचारीति तद्वत् कार्यं तथापरम् ॥256॥ भूमेन्धनविकाराङ्गतापदे दहनस्थिते: | @097 अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावक: ॥257॥ नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया । स्वभावस्य यथोक्तं प्राग् विनाशकृतकत्वयो: ॥258॥ अहेतुत्वगतिन्याय: सर्वोऽयं व्यतिरेकिण: | अभ्यूह्य: श्रावणत्वोक्ते: कृताया: साम्यदृष्टये ॥259॥ {अनुपलब्धिविचार:} हेतुस्वभावनिवृत्त्यैवार्थनिवृत्तिवर्णनात् । सिद्धोदाहरणेत्युक्तानुपलब्धि: पृथग् न तु ॥260॥ तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्तनात् । सन्देहहेतुताख्यात्या दृश्येऽर्थे सेति सूचितम् ॥261॥ अनङ्गीकृतवस्त्वंशो निषेध: साध्यतेऽनया । वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानत: ॥262॥ तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् । इत्यज्ञज्ञापनायैकानुपाख्योदाहृतिर्मता ॥263॥ {स्वभावानुपलब्ध्या विष्यिप्रतिषेध:} विषयासत्त्वतस्तत्र विषयि प्रतिषिध्यते । ज्ञानाभिधानसन्देहं यथाऽदाहादपावक: ॥264॥ तथान्या नोपलभ्येषु नास्तितानुपलम्भनात् । तज्ज्ञानशब्दा: साध्यन्ते तद्भावात् तन्निबन्धना ॥265॥ सिद्धो हि व्यवहारोऽयं दृश्यादृष्टावसन्निति । तस्या: सिद्धावसन्दिग्धौ तत्कार्यत्वेऽपि धीध्वनी ॥266॥ विद्यमानेऽपि विषये मोहादत्राननुब्रुवन् । केवलं सिद्धसाधम्र्यात् स्मार्यते समयं पर: ॥267॥ कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टित: | कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिता: ॥268॥ कारणात् कार्यसंसिद्धि: स्वभावान्तर्गमादियम् । हेतुप्रभेदाख्याने न दर्शितोदाहृति: पृथक् ॥269॥ एकोपलम्भानुभवादिदं नोपलभे इति । बुद्धेरुपलभे वेति कल्पिकाया: समुद्भव: ॥270॥ {विशिष्टवेदनादेवार्थानां विशेषावगति:} विशेषो गम्यतेऽर्थानां विशिष्टादेव वेदनात् । तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च ॥271॥ @098 तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयो: | अन्यथा ह्यनवस्थातो भेद: सिध्येन्न कस्यचित् ॥272॥ विशिष्टरूपानुभवादन्यथान्यनिराक्रिया । तद्विशिष्टोपलम्भोऽत: तस्याप्यनुपलम्भनम् ॥273॥ तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गत: | स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थिते: ॥274॥ अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भत: | उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थिति: ॥275॥ {दृश्यानुपलब्धि: सद्व्यवहारबाधिका} अदृश्ये निश्चयायोगात् स्थितिरन्यत्र बाध्यते । यथाऽलिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥276॥ अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने । आद्याधिक्रियते हेतोर्निश्चितेनैव साधने ॥277॥ तस्या: स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते । अर्थबाधनरूपं वा भावे भावादभावत: ॥278॥ अन्योन्यभेदसिद्धेर्वा ध्रुवभावविनाशवत् । प्रमाणान्तरबाधाद् वा सापेक्षध्रुवभाववत् ॥279॥ {भावस्वभावविचार:} हेत्वन्तरसमुत्थस्य सन्निधौ नियत: कुत: | भावहेतुभवत्वे किं पारम्पर्यपरिश्रमै: ॥280॥ नाशनं जनयित्वान्यं स हेतुस्तस्य नाशक: | तमेव नश्वरं भावं जनयेद् यदि किं भवेत् ॥281॥ आत्मोपकारक: क: स्यात् तस्य सिद्धात्मन: सत: | नात्मोपकारक: क: स्यात् तेन य: समपेक्ष्यते ॥282॥ अनपेक्षश्च किं भावोऽतथाभूत: कदाचन । यथा न क्षेपभागिष्ट: स एवोद्भूतनाशक: ॥283॥ क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् । भावो हि स तथा भूतोऽभावे भावस्तथा कथम् ॥284॥ येऽपरापेक्षतद्भावास्तद्भावनियता हि ते । असम्भवद्विबन्धा च सामग्री कार्यकर्मणि ॥285॥ *समाप्तं चेदं प्रमाणवार्त्तिकम्*